SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts Pt-IIB Post-Colophonic : इति कलियुगपावनस्वभजनविभवदानभजनप्रयोजनावतार-श्रीश्रीभगवत्कृष्णचैतन्यदेवचरणानुचर-विश्ववैष्णवराजसभासभाजनभाजन-श्रीरूपसनातनानुशासनभारतीगर्भे श्रीभागवतसन्दर्भे श्रीकृष्णसन्दर्भो नाम चतुर्थः सन्दर्भः। जयतां व्रजवनाधीशौ। OPENING: 2833. भागवतसन्दर्भ-तत्त्वसन्दर्भः श्रीगणेशाय नमः । श्रीगोपीनाथो जयति । कृष्णवर्णं त्विषाऽकृष्णं साङ्गोपाङ्गास्त्रपार्षदम् । यज्ञैः संकीर्तनप्रायैर्यजन्ति हि सुमेधसः ।।१।। अन्तःकृष्णं बहिगौरं दर्शिताङ्गादिवैभवम् । कलो संकीर्तनाद्यैः स्मः कृष्णचैतन्यमाश्रिताः ।।२।। जयतां मथुगभूमी श्रीलरूपसनातनी। यौ विलेखयतस्तत्त्वज्ञापको पुस्तिकामिमाम् ।।३।। कोऽपि तद्बान्धवो भट्टो दक्षिण द्विजवंशजः । विविच्य व्यलिखद् ग्रन्थं लिखिताद् वृद्धवैष्णवैः ॥४॥ तस्याद्यं ग्रन्थनालेख्यं क्रोन्तव्युत्क्रान्तखण्डितम् । पर्यालोच्याथ पर्यायं कृत्वा लिखति जीवकः ।।५।। यः श्रीकृष्णपदाम्भोजभजनकाभिलाषवान् । तेनैव दृश्यतामेतदन्यस्मै शपथोऽपितः ।।६।। अथ नत्वा मन्त्रगुरून् गुरून् भागवतार्थदान् । श्रीभागवनसन्दर्भ सन्दर्भ वच्मि लेखितुम् ।।७।। यस्य ब्रह्मति संज्ञां क्वचिदपि निगमे यानि चिन्मात्रसत्ता प्यंशो यस्यांशकैः स्वैविभवति वशयन्न व मायां पुमांश्च । एकं यस्यैव रूपं विलसति परमव्योस्नि नारायणाख्यं, स श्रीकृष्णो विधत्तां स्वयमिह भगवान् प्रेम तत्पादभाजाम् । ८।। इति कलिजुगपावनस्वभजनविभजनप्रयोजनावतारश्रीश्रीभगवत्कृष्णचैतन्यदेवचरण नुचरविश्ववैष्णवराजसभासभाजनभाजन-श्रीरूपसनातनानुशासनभारतीगर्भे श्रीभागवत सन्दर्भ तत्वसन्दर्भो नाम प्रथमः सन्दर्भः । श्रीकृष्णराधाकान्तचरणकतानमानसेभ्यो नमः । श्लोकसंख्या ४८० । श्रीशुभं भवतु। संवत् १८२५ फागुणकृष्ण २ बुधवारे लिप्य कृतम् ॥श्री।। COLOPHON : Post-Colophonic : Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy