SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) 7 तस्यात्मजः कमललोचननामधेयः, श्रीनीलशैलनिलयः कलयन्नकस्मात् । कौतूहलं हृदि हरेज (ग) दीशलीला चिन्तामणि विवृतिमारचयांचकार ।।२।। श्रीमद्व्यासमहामुनिविहितवान् वेदान् पुराणान्यपि, _यस्यैवापरितुष्य नारदमुनेर्लब्ध्वा निदेशं हि यत् । श्रीमद्भागवतं हि शब्दभगवद्रूपं स्वसन्तोषकृत, । तस्य श्रीभगवत्त्वबोधनकृते प्रामाण्यमा]दर्शयत् ॥३॥ जन्माद्येत्यादि नान्दीमिह तु विहितवानद्भुताचिन्त्यशक्तिः, स्वाभाव्यात्तत्र संदर्शयितुमिव नवं चारुकारुण्यभावात् । मद्धी राविश्चकार प्रविततविति तत्प्रये (मे) यान्यनेकै रथैरत्यर्थ मेतां तदियमुरुधियास्तत्कृतैवेति बोध्यम् ।।४।। यद्यस्ति सम्बन्धहवन्ति (हति) विरोधप्रतीतिरच्युतसंस्कृतत्वम् । सर्व तु षोढव्यमिदं तदीयं सम्बन्धतस्तन्न खलु स्वतोऽस्ति ॥५॥ __ इति श्रीभगवल्लीलाचिन्तामणो श्रीभागवतनान्दीपद्यव्याख्याने द्वादशस्कन्धार्थदिग्दर्शनं समाप्तोऽयं ग्रन्थः ।। संवत् १९०६ मिती श्रावणशुक्ल १५ लिखायितं भटजी श्रीहरिवलभजी चिरंजीव जनकुलालजीशर्मभिः । लिखिकृतं चिरंजीव रामनारायणेन । पत्तनपुरनिवासिनोऽयं ग्रन्थः । COLOPHON: Post-Colophonic : OPENING: 2830. भागवतसन्दर्भे कृष्णसन्दर्भ: श्रीवृन्दावननाथाय भगवते श्रीकृष्णाय नमः । श्रीवृन्दावनाधीश्वर्य भगवत्यै धीराधिकाय नमः । श्रीमत्कृष्णचैतन्यदेवाय भगवते नमः । श्रीश्रीगुरुचरणाम्बुजेभ्यो नमः। तो सन्तोषयता सन्तो श्रीलरूपसनातनो। दाक्षिणात्येन भट्टन पुनरेतद् विविच्यते ।। तस्याद्यं ग्रन्थनालेख क्रान्तव्युत्क्रान्तखण्डितम् । पर्यालोच्याऽथ पर्यायं कृत्वा लिखति जीवकः ।। अथ पूर्व सन्दर्भत्रयेण यस्य सर्वपरत्वं साधितं तस्य श्रीभगवतो निर्धारणाय सन्दर्भोऽयमारभ्यते। गौरश्यामरुचोज्ज्वलाभिरमलैरक्षणोविलासोत्सवै नूत्यन्तीभिरशेषमादनकलावैदग्ध्यदिग्धात्मभिः । अन्योन्यप्रियतासुधापरिमलस्तोमोन्मदाभिः सदा. राधामाधवमाधुरी भिरभितश्चित्तं ममाक्रम्यताम् ।। CLOSING: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy