SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-B (Appendix) OPENING (w.) CLOSING: COLOPHON : Post-Colophonic: सुदुःकरे कर्मणि प्रवत्तमानो ग्रन्थकारस्तत्संसिद्धये प्रथमपरमगुरुरूपं श्रीमदिष्टदैवतं शरणत्वेनाश्रयति चैतन्येति । चैतन्यदेवं भगवन्तमाश्रये श्रीवैष्णवानां प्रमुदेऽञ्जसा लिखन् । आवश्यकं कर्म विचार्य साधुभिः सार्द्ध समाहृत्य समस्तशास्त्रतः ।।२।। भक्तेविलासश्चिनुते प्रबोधानन्दस्य शिष्यो भगवतप्रियस्य । गोपालभट्टो रघुनाथदासं सन्तोषयन् रूपसनातनौ च ।। __ मथुरानाथपादाब्जप्रेमभक्तिविलासतः । जातं भक्तिविलासाख्यं तद्भक्ताः शोभयन्त्विमम् ॥३।। सदा सदाचारपरास्तु ये नरा भवन्ति दामोदरपादपेक्षया । तदीयपादाम्बुजधूलिधूसरं कदा भवेदस्य शिरोऽधमस्य मे ।। श्रीनन्दसुन्दरमुकुन्दपदारविन्दप्रेमामृताब्धिरसतुंदिलमानसा ये। नानार्थवन्दमनुसंदधते न च स्वं तेषां पदाब्जमकरन्दमधुव्रतः स्याम् ।। इति श्रीगोपालभट्टलिखिते श्रीभगवद्भक्तिविलासे प्रासादिको नाम विंशतिमो विलासः ।। २ ।। ग्रंथ हरिभक्तिविलास लीखतं जयनगरमध्ये पुस्तकं मीती पासोज बदि २ संमत १८६७ का लीखतं गोबंदराम लेखकः । शुभं भूयात् ।। हरिभक्तिविलास ग्रंथसंख्या २५००० पत्र संख्या ६७१ । 2829 भगवल्लीलाचिन्तामणिः श्रीगणेशाय नमः। श्रीनीलाचलचन्द्र चेतसि रुचिरं विचिन्तयामि चिरम् । यद्रुचिरुचिता रचयति परिचयमाऱ्या तमोऽपचयम् ॥१॥ जन्माद्यस्येति पद्यस्य हृद्यन्तस्थो हरिर्मम । व्याख्यातं भगवल्लीलाचिन्तामणिमरीरचत् ।।२।। नैतद् व्यासानभिमतमित्याशंक्यं बुधैर्यतः । साक्षिणी मम मन्दस्य प्रेर्या मन्दा मनीषिका ।। ३ ।। प्रथमस्कन्धमारभ्य प्रमेयार्थान् महामुनिः । द्वादशस्कन्धपर्यन्तं मामि (तानि)दानीमलीलिखत् ॥ ४ ॥ पासीच्छीविश्वनाथ: प्रवरतरभरद्वाजवंशावतंसः, शान्तात्मा कृष्णभक्तोऽभवदथ तनुजो यस्ततो रामचन्द्रः। तत्पुत्रश्चित्रकाव्यागमरचनपटुः श्रीजगोविन्दनामा, तस्यासीन्नन्दनो यः सकलगुणकलावन्दितः कृष्णचन्द्रः ।।१।। OPENING: CLOSING: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy