SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) 5 __Post-Colophonic: यदपि च नातिविशुद्धा तदपि च सद्भिः कदाप्पुरीकार्या । दुर्गमसङ्गमनीयं नौकेवाऽस्यामृताम्भोधेः ॥ समाप्तेयं टीका तेषामेव प्रीतये भवतु ।। श्रीगोपाल । अथ शुभसंवत्सरेऽस्मिन् श्रीनृपतिविक्रमादित्य राज्ये संवत् १८१५ शाके १६८० माघकृष्णपक्षे तिथौ १३ भृगौ । श्रीगंगायमुनयोर्मध्ये । अन्तर्वेदे नन खैर राज्य स्थानाय इदं पुस्तिक लिखितं ब्राह्मण सन्नाहमोचकस्य उपाध्या हरिपरताप । पठनार्थ चिरंजीव श्रीमहाराजश्रीकुवर चम्पारांम । शुभं भूयात् । 2801. भक्तिरसामृतसिन्धुबिन्दुः श्रीराधाविनोददेवो जयति । श्रीरूपवाङ्मधूली धूली तत्पादपङ्कजप्रभवा । एते मम जीवातुर्वातुलस्यास्तु भूयास्ताम् ॥१॥ अन्याभिलषिताशून्यं ज्ञानकर्माद्यनावृतम् । आनुकूल्येन कृष्णानुशीलनं भक्तिरुत्तमा ॥२॥ इति भक्तिरसामृतसिन्धोबिन्दुः सम्पूर्णः । अनधीतव्याकरणश्चरणप्रवणो हरेर्जनो यः स्यात् । भक्तिरसामृतसिन्धुविन्दतु तं बिन्दुरूपेण ।। OPENING: CLOSING & COLOPHON: OPENING: 2803. भक्तिद्धिनी यथा भक्तिः प्रवृद्धः (द्धा)स्यात् तथोपायो निरूप्यते । बीजभावे दृढे तु स्यात् त्यागात् श्रवणकीर्तनात् ॥१॥ इत्येवं भगवच्छास्त्र गूढं तत्त्वं निरूपितम् । यत एतत् समधीर्येव (त्यैव) तस्यापि स्याद् दृढा रतिः ।। ११ ।। इति श्रीवल्लभाचार्यकृती भक्तिद्धिनी सम्पूर्णा । CLOSING: COLOPHONE: OPENING (ct.): 2827. भगवद्भक्तिविलासः सटीकः श्रीकृष्णाय भग[व]ते नमः। दद्या(तमा)दिशक्तिप्रदमीश्वरं यद् दातुं स्व [भ]क्ति कृपयावतीर्णम् । चैतन्यदेवं शरणं प्रपद्ये यस्य प्रसादात् स्ववशेर्थसिद्धिः ॥१॥ लिख्यते भगवद्भक्तिविलासस्य यथामति । टीका दिग्दशिनी नाम तदेकांशार्थबोधनी ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy