SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ 4 Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-B ( Appendix, COLOPHON (Ct.) OPENING (w.) CLOSING & COLOPHON (w.) इति श्री रसिकोत्तंसरचितं प्रेमपत्तनम् । परम प्रेम सर्वस्वपूर्णं सम्पूर्णतामगात् ॥ श्रीरस्तु | कल्याणमस्तु । 2799. भक्तिरसामृत सिन्धुः 'दुर्गसङ्गमनी' टीकासहितः Jain Education International श्रीगणपतये नमः | श्रीगोवर्द्धननाथदेवो जयति । सनातनसमो यस्य ज्यायान् श्रीमान् सनातनः । श्रीवल्लभोऽनुजः सोऽसौ श्रीरूपो जीवसद्गतिः ॥ अथ श्रीमान् सोऽयं ग्रन्थकारः सकलभागवतलोक हिताभिलाषपरवशतया प्रकाशितैःस्वहृदयदिव्यकमलकोषविलासिभिः श्रीमद्भागवत रसैरेव भक्तिरसामृत सिन्धुनामानं ग्रन्थमपूर्व रचनमाचिन्वानस्तद्वर्णयितव्यस्यैव च सर्वोत्तमतां निश्चिन्वानस्तद्व्यञ्जनयैव मङ्गलमासंजयति । एवं सर्व एव ग्रन्थोऽयं मङ्गलरूप इति च विज्ञापयतिअखिलेति । ॐ नमो गोपीजनवल्लभाय । अखिलरसामृतमूर्तिः प्रसृमररुचिरुद्धतारकापालिः । कलितश्यामाललितो राधाप्रेयान् विधुर्जयति ॥ १ ॥ हृदि यस्य प्रेरणया प्रवर्तितोऽहं वराकरूपोऽपि । तस्य हरेः पदकमलं वन्दे चैतन्यदेवस्य ।। २ ।। विश्राममन्दिरतया तस्य सनातनो मदीशस्य | भक्तिरसामृतसिन्धुर्भवतु सदाऽयं प्रमोदाय || ३ | इति भक्तिरसामृत सिन्धो उत्तरविभागे रसाभासलहरी । ग्रन्थस्य गौरवभयादस्या भक्तिरसश्रियः । समाहृतिः समासेन मया सेयं विनिर्मिता | गोपालरूपशोभां दधदपि रघुनाथभावविस्तारी । तुष्यतु सनातनोस्मिन्न ुत्तरविभागे रसाम्भोधेः ॥ इति श्रीभक्तिरसामृत सिन्धी गौरगभक्तिरसादिनिरूपणं नाम चतुर्थो विभागः ॥४॥ समाप्तोऽयं भक्तिरसामृत सिन्धुरिति । १४९३ शाके गोकुलमधिष्ठितेनाऽयम् । रामाङ्कशुक्रगणिते भक्तिरसामृत सिन्धुविटाङ्कितः क्षुद्ररूपेण || तेषां दीनमन्यतामय पाठेऽपि तदसहिष्णुः सरस्वती क्षुद्र सूक्ष्मं दुर्ज्ञेयं रूपं स्वरूपं COLOPHON (Ct. ) यस्येति गत्यन्तरास्पदपदं स्फोरयन्ती समाहितवती CLOSING & श्रीकृष्णः सर्व पूर्णः स चरति विपुले गोकुले व्यक्ततत्तमाधुर्यैश्वर्यवर्यः स च शुपानन्तलक्ष्मीभिरिष्टः ( ? ) । श्रीराधावर्गमध्ये स च मधुरगुणश्रीधराधामधारीत्यस्मिन् ग्रन्थे रसाब्धावभिमतमहिमाधारसारप्रचारः ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy