SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) OPENING (ct.) (w.) 2797. प्रेमपत्तनम् (परमप्र मसर्वस्वम्) सटीकम् श्रीगोविन्ददेवो जयति । प्रेम पत्तनाभिधममुं सन्दर्भ व्याख्यातुकामः कविः श्रहरिगुरुचरणस्मरणलक्षणं मङ्गलमाचरति-अनर्पितचरीमिति । श्रीकृष्णचन्द्रो जयति । अनपितचरी चिरात् करुणयावतीर्णः कलौ, समर्पयितुमुन्नतोज्ज्वलरसां स्वभक्तिश्रियम् । हरिः पुरटसुन्दरद्युतिकदम्बसंदीपितः, सदा हृदयकन्दरे स्फुरतु नः शचीनन्दनः ॥ १ ॥ प्राविरस्तु हृदि तापहृत् सुहृद् वल्लवीवलयहृद्विभूषणम् । सक्तभक्तवरहंससत्कृतं मुक्तिशुक्तिपुटमौक्तिकं महः ।। २ ।। विधुतविषयलेशानप्रवृत्तिप्रवेशा. नपि विषयविशेषाशक्तितत्त्वोपदेशान् । भवविपदवसादान् हृद्यहो गुप्तमुप्त ___ प्रमुदमदविशादास्तीर्थपादानमामि ॥ ३ ॥ कृष्णानुरागात्तिलसन्मतीनां गोपीततीनामभिलक्ष्य भावम् । मतं सतां सत्कृतसत्पतीनामहोसतीनामसतीत्वमेव ॥ २६८ ॥ अद्भुतेन मयोनीतमद्भ तं प्रेमपत्तनम् । प्रियः प्रविश्य प्रीणातु रतिः क्रीणातु मामिति ।। द्रष्टुं तथा प्रष्टुमिदं बु(मु)धव दुष्टा निकृष्टा न निषेधनीयाः । कष्टं न शिष्टानपि यत् सयष्टिर्वष्टि प्रवेष्टुं दुरदृष्ट एव ।। सुवर्णसुमनोचितं सुखदचित्रपर्णाञ्चितं, मनोज्ञगुरुतागुणं मुखरवीरवित्रासनम् । शरासनमुमापतेरिव ममेदमत्यद्भुतं, सुविक्रमकृशेतरैरपि न पस्पृशे पुस्तकम् ।। दिशत भो रसवित्तमसत्तमाः प्रणयपत्तनमेतदनुत्तमम् । वचसि ते पिकतापिकतामते रसिकता यदृते सिकतायते ।। संसृजन्तु समदृष्टयः स्रजं कुन्दकिशुककदम्बचम्पकैः । कोविदास्तु युगसंगमोचितं दाम कत्तु मिह दामलोचनाः ।। काचं मरिण काञ्चनमेकसूत्र गुम्फन्ति मन्दाः किमु तत्र चित्रम् । विशेषवित् पाणिनिरेकसूत्रे श्वानं युवानं मघवानमाह ॥ CLOSING: (w.) CLOSING : (ct.) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy