SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ 2 CLOSING & COLOPHON : Post-Colophonic : OPENING : CLOSING : COLOPHON : Catalogue of Sanskrit & Prakrit Manuscripts Pt. II. B ( Appendix ) Post Colophonic : Jain Education International विशुद्धश्च प्रमोन्मदमधुरपीयूष लहरीं, प्रदातुं चान्येभ्यः परपदनवद्वीपप्रकटम् ॥ १ ॥ दृष्टं न शास्त्र गुरवो न दृष्टा विवेचितं नाऽपि बुधैः स बुद्धया । यथा तथा जल्पतु बालभावात्तथैव मे गौरहरि प्रसीदतु ।। ७ ।। १४४ ॥ इति श्रीपाद प्रबोधानन्द सरस्वतीगोस्वामिना विरचितं श्रीचैतन्यचन्द्रामृतं संपूर्णम् । श्रीश्रानन्दिनानन्दितप्रकरणत्वेन प्रकररणानि द्वादश । यथा - स्तुतित्याशिषे गोरभक्तानां च प्रशंसनम् । चैतन्यभक्त निन्दा च स्वनिन्दोपास्यनिष्ठता ।। १ ।। लोकशिक्षा तदुत्कर्षोऽवतारमहिमाऽपि च । पोल्लास नृत्यादिशोकः प्रकरणानि वै ॥ २ ॥ सम्वत् १६०३ | आषाढ कृ० १२ । 2 2796 नामचन्द्रिका श्रीकृष्णाय नमः | य उत्थितः । व्रजस्त्रीविप्रयोगाग्निशमनाय दिनान्तेऽद्भुतजीमूतस्तच्छायाऽस्तु सदा मयि ॥ १ ॥ आचार्य चरणद्वन्द्व नमस्यामि भक्तिज्ञानाब्जभास्करम् । मनःकर्मवाग्भिरन्तस्तमोपहम् ।। २ ।। यत्कृपादृष्टिवृष्टेन दैवदग्धोपि तत्क्षणात् । प्ररोहति निजेच्छाभिस्तं वन्दे कमपीश्वरम् ।। ३ ।। इह तावत् प्रथमं सकल निगमकल्पपादपफलरूपश्रीभागवतशास्त्रस्य स्वल्पाक्षरे: सर्वपरिज्ञानार्थं तत्प्रतिपाद्य लीलाविष्टश्रीकृष्णसहस्रनामानि विवक्षवो वस्तुनिर्देशरूपं मङ्गलमाचरन्त्याचार्या: - 'पुराणपुरुष' इति । कृष्णनामसहस्राक्षमालेयं वाङ्मणीमयी । ग्रथिता श्रुतिसूत्र ेण रचिता कृष्णपादयोः || श्रीविट्ठलतनूजेन footगर्भसम्भुवा । रघुनाथेन गाथेयं नाम व्यरचि स्फुटा ॥ इति श्रीमद्वल्लभनन्दन चरण कमल परागमात्रस्तनाथ ( सनाथस्य ) रघुनाथस्य कृतो नामचन्द्रिका समाप्त ॥ छ ॥ संवत् १८१६ का वर्षे मिती आसोज सुदि १ दिने पूर्णम् । For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy