SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ 96 Post-Colophonic OPENING: CLOSING (f. 8) OPENING : (f. 8) CLOSING : ( f. 11 ) Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-A ( Appendix) संवत् १५०६ वर्षे मार्ग शुदि १ शनो भाढापलीवासि हुंबडज्ञातीय । साह | देवशाहेन श्रीशालिभद्रचरित्र । लेखितं चिरं नन्द्यात् । मंत्रिचाम्पाकेन लिखितम् । कल्याणमस्तु । श्री । Jain Education International तथाहि [ In a different hand writing ] जिनातिशययक्षाख्यवच्छ ( स ) रे विहिता कथा | ग्रन्थेन द्वादशशती चतुर्विंशतिसंयुता ॥ १ ॥ श्री 2792. हरिश्चन्द्रकथा The Ms. Contains Following Kathäs १. विनयोपरि विक्रमनृपकथा गुरूणां विनर्तर्भाव्यं कर्त्तव्या साधुसङ्गतिः । सविवेकं मनो धायं न त्याज्यं सत्वमुत्तमम् ॥ १ ॥ विनयश्च विवेकश्च सुसङ्गश्च सुसत्त्वता । लौकिका प्रप्यमी श्लाघ्या गुणा लोकोत्तरास्त्वलम् ।। २ ।। विनयादेव सौभाग्यं भाग्यं विद्यार्थसम्पदः ॥ लोकद्वयसुखस्यापि भाजनं विनयाद् नरः ॥ ३ ॥ X X X श्रूयते विनये याsद्य विक्रमस्य कथा किल । लोकाग्रयविनयस्याङ्गमिति सैव निगद्यते ॥ ७ ॥ इति तं विक्रमो मुक्त्वा देव्या कमलया युतः । राज्यं चक्रे भद्रकात्मा धर्मकर्मपरायणः ।। २२७ ।। इत्येवं विनयादाप्ता विद्या निर्वाहसुन्दरा । भूत् सेवाविनीतस्य महानर्थविधायिनी ।। २२८ ॥ २. विवेकोपरि सुमतिकथा इयता विनयः प्रोक्तो विवेकः कथ्यतेऽधुना । यं विना शोभते न श्रीः रूपं चक्षुविना यथा ॥। २२६ ।। X X X विवेको गुरुवत्सर्वं कृत्याकृत्यं प्रकाशयेत् । सन्मित्रवदकृत्याच्च वारयेत् सुमतिर्यथा ।। २२४ ।। इत्येवं सद्विवेकेन ध्वस्तदोषः सतां मतः । क्रमात् सद्धम्मासाद्य सुमतिः सुगति ययो ॥ ३२२ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.018012
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy