SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) 95 OPENING: (on f.2) CLOSING: 2766. शालिभद्रचरित्रम् [सक लोत्तरगुणग्रामसङ्गतिर्मातृभक्तिभाक् । निशासु सुखशज्या(य्या)यां स साधुरिव लीयते ॥३५।। युग्मम् अन्यदापश्यदुत्पश्यः पर्वणि क्वापि बालकः । कदन्नभोजनस्तत्र परमान्न गृहे गृहे ॥३६।। श्रीनागेन्द्रमुनीन्द्रवंशविपुले क्षीरार्णवैरावणाः, श्रीहेमप्रभसूरयः प्रसमरश्रीकीत्तिसंरोविणा। तत्प? प्रभुधर्मघोषगुरवो रेजुः स्फुरद्गौरवाः, श्रीसोमप्रभसूरयस्तरणयस्तत्पट्टपूर्वाचले ।। ४८ ।। ब्रह्माणः किल भारती श्रितवती यत्कण्ठपीठी मठी, गोविन्दाः कमला यदंहिकमला सेवासु हेवाकिनी। ईशानाः किमु गङ्गयेव महिता गोर्या सुकील् च ये, __ श्रीसोमप्रभसूरयः सुमनसां मूर्धन्यतां ते दधुः ॥४६॥ तत्पट्टाचलचूलिका विजयते दम्भाख्यजम्भाजित श्रीः श्रीमान्विबुधप्रभुः प्रभुरसो सुज्ञानलीलाशयः । तस्य प्राप्य निदेशलेशमनिशं गीर्देवताध्यानत श्चक्र धर्मकुमारसाधुरमलां श्रीशालिलीलाकथाम् ॥५०॥ इयं कथा वृद्ध कुमारिकेव सद्भूषणजिताऽऽसीत् । प्रद्युम्नदेवस्य परं प्रसादाद् बभूव पाणिग्रहणस्य योग्या ॥५१॥ प्रभाचन्द्रेण गणिना गुणगौरवशालिना । अलेखि प्रथमादर्श भक्तिव्यक्तिनिदर्शनम् ॥ ५२ ॥ यावद्दानदिवाकरः शुभदिनश्रीसौविदल्लोर्हत. स्तीर्थे पूर्वगिरावुदेति तिमिरध्वंसी विवेकारुणः । स्फीता तावदियं यतिक्षितिपतेः श्रीशालिभद्रप्रभो. बुद्धर्बोधकरैः सुमङ्गलकला भोगावली कीर्त्यताम् ।।५३।। श्रीशालिचरिते धर्मकुमारसुधिया कृते । श्रीप्रद्युम्नषिया शुद्ध सप्तमः प्रक्रमोऽभवत् ।।५४।। अयं दानमहाधर्मकल्पद्रुम इवाद्भुतः । भूयात् समस्तभव्यानां मनोवाञ्छितसिद्धये ।। ५५ ।। ब्राह्मी निर्मल शब्दसिद्धिकलिता म (चा)न्येऽपि विभ्राशया, लक्ष्मीर्वा पुरुषोत्तमप्रियतमा नानार्थजातप्रसूः । गौरी मङ्गलशालिभद्रचरिता सर्वप्रियं भावुका, जीयाद्धर्मकुमारपण्डितमतिविस्तारिधर्मोन्नतिः ।। ५६ ।। Post-Colophonic: इति० सर्वार्थसिद्धिसम्प्राप्त वर्णनो नाम सप्तमः प्रस्तावः । ग्रं० १२२५ । www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.018012
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy