SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ 94 COLOPHON : Post - Colophonic : OPENING : CLOSING : COLOPHON: W. Post-Co ophonic Ct. Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-A ( Appendiæ) OPENING : COLOPHON : Post-Colophonic बिभ्राणे कलिनियाज्जित तुलां श्रीहेमचन्द्र प्रभो, तद्दृब्धस्तु तिनिवृतिर्निर्मितिमिषाद् भक्तिमयाविष्कृता । निर्णेतुं गुणदूषणे निजगिरां तन्नार्थये सज्जनात् 2705. चित्रसेन - पद्मावतीकथा सस्तबका श्रीगुरुभ्यो नमः । नत्वा जिनपतिमाद्यं पुण्डरीकं गणाधिपम् । शीलालङ्कारसंयुक्तां साश्चर्यां तत्कथां ब्रुवे ।। १ ॥ युग्मे च युग्मे स्मरवारचन्द्र संवत्सरे चाश्विनिमासनाम्नि | त्रयोदशीकृष्णशनिश्चरे च कथा कृता शीलमुदाहृतेन ॥ २ ॥ श्रीधर्मसूरिस्तदनुक्रमेण श्रीमूलपट्टे च समागतेन । श्रीसूरिस्वगुरुसंघे ( ? ) . दद्यात् शिवः श्रीमहीचन्द्र सूरिः ॥७॥ शिष्यस्तदीयो महिमानिधानः चरित्रपात्र: स्वगुरणो निधानः । पद्मावतीशीलगुणास्य कीर्त्तने करोति [वै] पाठक राजवल्लभः ||६|| इति श्रीशील विषये चित्रसेनपद्मावतीकथा सम्पूर्णं । सूत्र ग्रन्थाग्रंथ ५०६ । संवत् १८४६ मिति असोजसुद ७ पंडत श्रीश्रीश्रीमयाचंदजी पूज्यगुरांजी श्री : श्रीथिरपालजी लिख्यतुं ऋ, चन्द्रभाणकेन । विदासर मध्ये | श्रीकल्याणमस्तु । श्रीरस्तु | संवत् १८४६ मिति आसोजसुद दसमी १० दिने नवरतादिने सोमवारे टबा प्ररथ लिख्यो छे गच्छ वृद्धलंकागच्छे पुज्यश्राचार्यजी श्रीश्रीश्री रामसिंघजी तत्शिष्य पं० प्रवर पुज मयाचन्द्रजी तत्सीष्य स्थिरपाल सिष्य ऋ० तत्लघुशिष्य चंद्रभारण वाचना प्रथें श्रीथलवटदेसे ग्राम विदा ( स ) रमध्ये चोमासं कृत्व श्री । 2763. विद्याविलासकथा Jain Education International तस्यास्तत्त्वमवेक्षत्रिभाबहुमतिः सास्त्यत्र सम्यक्यतः ॥ ६ ॥ इति श्रीस्याद्वादमञ्जरी ग्रन्थः ३००० समाप्ताः |छ । संवत् १५२१ वर्षे वंशाखवदि ४ भौमे लिखितं । श्रीशिवमस्तु | कल्याणं भूयात् |छ । तपो विजयतामेकं कार्मणं भुवनश्रियः । धर्मरोहणमाणिक्यं कर्मकक्षासुशुक्षिणः ॥ १ ॥ ऐश्वर्य राज्यं गुणिना समन्वितः विद्याविलासो विभवेषु पूरितः । कलानिधिः सौख्यनिधिः समाधिना धर्मेण राज्ञा स्वजनंश्च पूजितः ॥ २॥ इति विद्याविलासकथासम्पूर्णानि समाप्तिः छ । शुभं भवः संवत् १९०१ मिती ज्येष्ठशुक्ल सप्तमी ७ शनीसरवासरे। For Private & Personal Use Only www.jainelibrary.org
SR No.018012
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy