SearchBrowseAboutContactDonate
Page Preview
Page 503
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) Ct. CLOSING : Jain Education International निस्सीमप्रतिभैकजीवितधरो निःशेषभूमिस्पृशां पुण्यधेन सरस्वती सुरगुरुस्वाङ्गंकरूपो दधत् । यः स्याद्वादमसाधयन् निजवपुर्दृष्टान्ततः सोऽस्तु मे, सबुद्धयम्बुनिधिप्रबोधविघये श्री हेमचन्द्र प्रभुः ॥ २ ॥ ये हेमचन्द्रं मुनिमेतदुक्तग्रन्थार्थ सेवामिषतः श्रियन्ते । सम्प्राप्यते गौरवमुज्ज्वलानां पदं कलानामुचितं भवन्ति ॥ ३ ॥ मातर्भारति सन्निघेहि हृदि मे येनेयमाप्तस्तुते - निर्मातुं विवृति प्रसिद्ध्यति जवादारम्भसम्भावना | यद्वा विस्मृतमोष्ठयोः स्फुरति यत्सारस्वतः शाश्वतो मन्त्रः श्रीउदयप्रभेति रचना रम्या मनोऽहर्निशम् ||४|| इह हि विषमदुः षमारजनि तिरस्कार भास्करानुकारिणा वसुधानलावतीर्णसुधासारिणीदेश्य देशनावितानपरमार्हती कृत श्रीकुमारपालक्ष्मापाल प्रवर्तिताभयदानदानाभिधानजीवातुसंजीवितनानाजीवप्रदत्ताशीर्वादमाहात्म्य कला विधिस्थायिविशदयशः शरीरेण निरवद्यचातुर्विधनिर्माण कब्रह्मणा श्रीहेमचन्द्रसूरिणा जगत्प्रसिद्धश्रीसिद्धसेन दिवाकरविरचितद्वात्रिंशद्वात्रिशिकानुसारिश्रीवर्द्धमान जिनस्तुतिरूपमन्ययोगव्यवच्छेदाऽन्ययोगव्यवच्छेदाभिधानं द्वात्रिंशिकाद्वितयं विद्वज्जनमनस्तत्त्वावबोधनिबन्धनं विदधे । तत्र च प्रथमद्वात्रिंशिकाया सुखोन्तेयत्वात् व्याख्यानमुपेक्ष्य द्वितीयस्या निःशेषदुर्वादिपरिषदधिक्षेपदक्षायाः कतिपयपदार्थ विवरण करणेन स्वस्मृतिबीजप्रबोध विधिविधीयते । तस्याश्चे दमादिकाव्यं अनन्तविज्ञानमित्यादि । समाप्ता चेयमन्ययोगविच्छेदद्वात्रिंशिकास्तवनटीका । येषामुज्ज्वलहेतुहेतिरुचिरप्रामारिकाध्वस्पृशां, तेषां दुर्नयदस्युसंभवभयास्पृष्टात्मनां संभव माचार्यसमुद्भवस्तवनभूरर्थः समर्थः सखा । त्यायासेन विना जिनागमपुरप्राप्तः शिवः श्रीप्रदः ॥ १ ॥ चातुर्विद्यमहोदधेर्भगवत: श्रीहेमसूरेगिरां गम्भीरार्थ विलोकने यदभवद् दृष्टि: द्राघीयः समयादराग्रहपराभूतप्रभूतावमं, X टः प्रकृष्टा मम । तन्नूनं गुरुपादरेणुक रिकासिद्धाञ्जनस्योर्जितम् ।। २ ।। X X नागेन्द्रगच्छ गोविन्दवक्षोऽलङ्कारकौस्तुभाः । त्रिविश्ववन्द्या नन्द्यासुरुदयप्रभसूरयः ।। ६ ।। श्रीमल्लिषेणसूरिभिरकारि तत्पट्टगगनदिनमणिभिः । वृत्तिरियं मनुरविमितशाकाब्दे दोपमहसि शनी ॥ ७ ॥ श्रीजिनप्रभसूरीणां साहाय्योद्भिन्नसौरभा । श्रुतावुत्तंतु सतां वृत्तिः स्याद्वादमञ्जरी ॥ ८ ॥ For Private & Personal Use Only 93 www.jainelibrary.org
SR No.018012
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy