SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ 92 Ct. - OPENING : Catalogue of Sanskrit & Prakrit Manuscripts Pt. II - A ( Appendix) सम्पूर्ण निर्मलकला कलिवंसदैव जाड्येन वर्जितमखण्डितवृत्तभावम् । दोषानुषङ्गरहितं नितरां समस्ति चान्द्रं कुलं स्थिरमपूर्वंशशाङ्कतुल्यम् ॥ ३ ॥ तस्मिंश्चरित्रधनधामतया यथाथः संजज्ञिरे मनु धनेश्वरसूरिवर्याः । नीहारहार हरहासविकाशिकाशसंकाशकीर्ति निवहेर्धवलीकृताशाः ॥ ४ ॥ ये निःसङ्गविहारिणोऽमलगुणा विश्रान्तविद्याधर व्याख्यातार इति क्षितौ प्रवदिता विद्वन्मनोमोदिनः । Jain Education International [ स्वा] नुष्ठानिजनेषु साम्प्रतमपि प्राप्तोपमाः सर्वत स्तेभ्यस्तेऽजितसिंहसूरय इहाभूवन् सतां सन्मताः ॥ ५ ॥ उद्दामधामभवजन्तुनिकामवासकामे भ कुम्भतटपाटनसिंहपोताः । श्रीवद्ध मानमुनिपाः सुविशुद्ध बोधास्तेभ्योऽभवन् विशदकीत्ति वितानभाजः ॥ ६ ॥ लोकानन्दपयोधिवर्धनवशात् सद्वृत्तनासङ्गतेः, सौमित्वेन कलाकलापकलनात् श्लाघ्योदयत्वेन वः । ध्वस्तध्वान्ततया ततो समभवश्चन्द्रान्वयं सान्वयं कुर्वारणा शुचिशालिनोऽत्र मुनिपाः श्रीशीलभद्राभिधाः ॥७॥ निःसंख्येरपि लब्धमुख्य गणनैराशाविकाशंसनां, पूर्वाणैरपि संकटीकृतदिगाभोगे प्रीणकः । श्वेतैरप्यनुरञ्जित त्रिभुवनैर्येषां विशालंगुणैः, चित्रं कोsपि यशः पटः प्रकटितः श्वेतो विचित्र रपि || सतर्क कर्कशधिया सुविशुद्ध बोधाः सुव्यक्त... स्वषतशतमोलिकल्पाः । तेषामुदारचरणाः प्रथमाः सुशिष्याः सद्योऽभवन्नजितसिंहमुनीन्द्रवर्याः ॥ ६ ॥ तेषां द्वितीयशिष्या जाताः श्रीमद्धनेश्वराचार्याः । सार्द्धशतकस्य वृत्ति गुरुप्रसादेन ते वक्तुः ।। १० ।। शः मुनिपशुपतिसंख्ये वर्षे विक्रमनृपादतिक्रान्ते । चैत्र सितसप्तम्यां समथतेयं गुरौ वारे ॥ ११ ॥ युक्तायुक्तविवेचनसंशोधनलेखनैकदक्षस्य । निजशिष्यस्य सुसाहाय्याद् विहिताऽसौ पाइदेवगणेः ।। १२ ।। प्रथमादर्शे वृत्ति समलिखतां प्रवचनानुरागेण । मुनिचन्द्रविमलचन्द्रो गरणी विनीतो ॥t 2660. स्याद्वादमञ्जरी ॐ नमः सर्वज्ञाय | यस्य ज्ञानमनन्तवस्तुविषयं यः पूज्यते दैवतै नित्यं यस्य वचो न दुर्नयकृतः कोलाहललुप्यते । रागद्वेषसुखा द्विषां च परिषत् क्षिप्ता क्षणाद् येन सा स श्रीवीरविभुर्विधूत कलुषां बुद्धि विधत्तां मम ॥ १ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.018012
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy