SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) Post-Colophonic : तारकमुक्तो ले० शशिकलशे गगनमरकतच्छत्र। दण्ड इव भवति यावत् कनकगिरिर्जयतु तावदियम् ।। १७ ।। सूत्रसमं सर्वसंख्यायां ग्रन्था छ। १८००० प्रवचनसारोद्धारसूत्रसहितवृत्तिपुस्तकं समाप्तम् । संवत् १६५० वर्षे ज्येष्ठ शुदि ६ बुधवासरे उ० रु लिखितं ।छ। [ In a different hand writing ] श्रीमानबुदपर्वतप्रभुरभूत् भूमान् सुरत्राणभूः, सत्याह्वो भुवि राजसिंह इति यो रामावतारः परः । श्रीमानक्षयराजराजतिलकः प्राञ्चत्प्रतापानल __ स्तत्पुत्रोद्भुतभाग्यभूमिरधुना बालोपि पाति क्षितिम् ॥१॥ तस्य श्रीमनरंगदे प्रियतमश्रीसाधुपूजापुतः प्राग्वंश्यः सचिवाग्रणीविजयते श्रीतेजपालाभिधः । बस्ताख्योऽपि च वर्द्धमान इति सत्पुत्रद्वयीसंयुतो, राज्यस्तम्भनिभः समस्तभुवनप्रख्यातकीतिव्रजः ।। २ ॥ यात्रां श्रीविमलाचलस्य महता सङ घेन साडम्बरं, __द्वधाभूततपागणस्य सुचिरादरिवाश्चर्यकृत् । सन्धानं च मिथो विधाय भृतवान् यो बोधिलक्ष्म्याङ्गिनः, स्वात्मानं सुकृतश्रिया च यशसा द्यावापृथिव्यन्तरम् ।।३।। तेन श्रीतपगच्छनायकगुरुश्रीहीरसूरीशितुः, ___संघे श्रीमदुपासकेन नगरे श्रीरोहिणीनामनि । वर्षे विक्रमतःक्षमावसुरसक्ष्मासम्मिते १६८१ वत्सरे, चित्कोशे स्वकृते चिरं विजयतामेषा गृहीता प्रतिः ॥४॥ Ct.OPENING: Ct. CLOSING : 2656. सूक्ष्मार्थविचारसारोद्धारप्रकरणं सटीकम् कर्मबन्धोदयोदीर्यासत्तावैचित्र्यवैदिनम् । कर्मस्लवस्य टोकेयं नत्वा वीरं विरच्यते ।। १ ॥ जिणवल्लहगणिलिहियं सुहमस्थवियारवमिणं सुयणा । निसुणंतु गुणंतु सुयं परेवि बोहिंतु सोहिंतु ।। १५३ ।। शास्त्रान्तरेषु परिवीक्षितमर्थजातं प्रायो मया विवृतमत्र न तु स्वबुद्ध या । यत्स्यात्तथापि न तु सूत्रविरुद्धमुक्त तत्सूरिभिर्मयि कृपाकलितविंशोध्यम् ॥ १ ॥ यस्माद्गभीरतरसूक्ष्मपदार्थजाते छद्मावृतस्य नितरां विदुषोऽपि बुद्धिः । प्रायवलता (?) दृढशास्त्रपरिश्रमाणां कर्मोदयाज्जडधियां किमु मादृशानाम् ।।२।। www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.018012
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy