SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-A (Appendix ) श्रीचन्द्रगन्छगगने प्रकटितमुनि ण्डलप्रभाविभवः । उदगान्नवीनमहिमा श्रीमदभयदेवसूरिरविः ।। १ ।। ताकिकागस्त्यविस्तारि सत्प्रज्ञावुलुकैश्चिरम् । वर्द्धते पीयमानोपि यस्य वादमहार्णवः ॥ २ ॥ तदनु धनेश्वरसूरिज्ञ या प्राप पुण्डरीकाक्षः । निर्मथ्य वादजलधि जयश्रियं मुञ्जनपपुरतः ।। ३ ।। भास्वान्नभून्नवीन: श्रीमन्जिनसिंहसूरिरथ यस्य । तपसोल्लासितमहिमा ज्ञानोद्योतः क्व न स्फुरितः ॥ ४ ॥ श्रीवर्द्ध मानसूरिस्ततः परं गुणनिधानमजनिष्ट । प्रतनिष्ट सोममूत रपि यस्य सदा कलाध्वंसम् ॥ ५ ।। अथ देवचन्द्र सूरिः श्रीमान् गोभिर्जगज्जनं धिन्वन् । रजनीजानिरिवाज नि नास्पृश्यत यः परं तमसा ॥ ६ ॥ श्रीचन्द्रप्रभमुनिपतिरवतिस्म ततः स्वगच्छमच्छमताः । प्रबलेन येन महता सुचिरं चके क्षमोद्धरणम् ।। ७ ।। अथ भद्रभुवोऽभूवन् श्रीभद्रेश्वरसूरयः । यदधुविधुताराणि तपांसि च यशांसि च । शिष्यास्तेषामभवन् श्रीमदजितसिंहसूरयः । शमिनः भ्रमरहितः कुसुमेरिव शिरसि सदा यः स्थितं गुरिणनाम् ॥९॥ श्रीदेवभद्रसूरिप्रभवोऽभूवन्नवोन्मथितमोहाः । सूरिषु रेखा येषामाद्यैव ब[भूव] भूवलये ।। १० ।। अत्र प्रमेयप्रमेयोमिनिममेऽर्णवसन्निभः । यैः प्रमाणप्रकाशोऽयं मथ्यते विबुधैर्ननु ।। ११ ॥ श्रीश्रेयांसचरित्रादिप्रबन्धाङ्गणसङ्गिनी । यद्वाणीलास्यमुल्लास्य कस्य नो मुदमादधे ॥ १२ ॥ प्रभावैभवजृम्भणादहर [ह] देवेज्यसब्रह्मभि पैंगिब्रह्मविनेयवृन्दहृदयक्षेत्रान्तरुप्तं तथा। नित्याभ्यासघनाम्बुवृष्टिघटनादकूरितं पूर्णता मायातं फलति स्म वादिविजयैर्दत्तप्रमोदं यथा ॥ १३ ॥ नाप्लाव्यंत कति स्म यो दुरधियो यद्गद्यगुम्फोमिभि र्यद्वाग्वैभवभङ्गिभिः कति न.हि प्राप्यन्त हर्ष नृपाः । यत्तीव्रव्रतमुद्रया कति न वानीयन्त विप्रं जना यद्वा किं बहुजल्पितेन निखिलं यद्वत्तमत्यद्भुतम् ॥ १४ ॥ तेषां गुणिषु गुरूणां शिष्यः श्रीसिद्धसेनसूरिरिमाम् । प्रवचनसारोद्धारस्य वृत्तिमकरोदतिस्पष्टम् ।। १५ ।। करसागररविसंख्य श्रीविक्रमनपतिवत्सरे चैत्रे । पुष्यार्कदिने शुक्लाष्टम्यां वृत्तिः समाप्तासौ ॥ १६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018012
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy