SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) 89 Ct. OPENING : Ct. CLOSING: 2609. प्रवचनसारोद्धारः सटीकः अहम् । सन्नद्धरपि यत्तमोरिरखिल ........ कुत्रचि च्चञ्चत्कालकलाभिरप्यनुकलं यत्रीयते न क्षयम् । तेजोभिः स्फुरितैः परैरपि हठादाक्रम्यते यत्र त ज्जनं सर्वजगत्प्रकाशनपटुज्योतिष्परं नन्दतु ॥ १॥ यो ध्यानेन विमूलकाषमकसद् द्वषादिविद्वाषणो, यस्त्रैलोक्यविलोकनकरसिक...किमप्यातनोत् । य : सद्भूतमशेषमर्थमवदत् दुर्वादिविन्नासकृद् देवार्यः शिवतातिरस्तु स विभुः श्रीवर्द्ध मानस्सताम् ॥ २॥ स्वगुरूणामादेशं चिन्तामणिसोदरं समासाद्य । श्रेयस्कृते करोमि प्रवचनसारस्य वृत्तिमिमाम् ।। ३ ।। धम्मधरुद्धरणमहावराह जिणचंदसूरिसिस्साण । सिरिअम्मएवसूरीण पायपंकयपराएहिं ॥ १॥ सिरिविजयसेणगणहरकरिण?जसदेवसरिजे?हिं । सिरिनेमीचंदसूरिहि सविणयं सिस्सभरिणएहिं ।। २ ।। समयरयणायरानो रयणाइंपि वसयच्छदाराई । निउणनिहाणपुव्वं गहिउं संजत्ति एहिं च ।। ३ ।। पवयणसारुद्धारो र इप्रो सपरावबोहकज्जम्मि । जकिचि इह अजुत्तं बहुस्सुया तं विसोहंतु ।। ४ ।। जावि जयइ भुवा तय मेयं रविससि सुमेरुगिरिजुत्तं । पवयणसारोद्धारो नंदउ बुह पढिज्जतो ।। ५ ।। ग्रंथाग्रं । छ। १६००० ।छ। इति श्रीसिद्धसेन सूरिविरचिता प्रवचनसारोद्धारवृत्तिः समाप्ता । सिद्धान्तादिविचित्रशास्त्रनिकरव्यालोकनेन क्वचित्, क्वाप्यास्तीय गुरूपदेशवसत: स्वप्रज्ञया कुत्रचित् । ग्रन्थेऽस्मिन् गहनेऽपि शिष्यनिवहैरत्यर्थमभ्यथितः, तत्वज्ञान विकाशिनीमहमिमा वृत्ति सुबोधां व्यधाम् ।। १ ।। मेधामंदतया बलाबलतया वित्तस्य शिष्यावली, शास्त्रार्थप्रतिपादनादिविषयव्याख्येयभूयस्तयो । यत्सिद्धान्तविरुद्धमत्र किमपि ग्रन्थे निबद्ध मया. तद्भूत्वावहितः प्रपञ्चितहितः शोध्यं सुधीभिः स्वयम् ॥२॥ Ct. CLOSING : & COLOPHONE Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018012
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy