SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ ____88 Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-A. (Appendix) शिष्यः शिष्टजनप्रियः प्रियहितव्याहारवेष्टाश्रयाद् , भव्यानां शरणं सघोषपतनक्लेशादितानां भुवि ।। ३ ।। निर्द्धततमसंहतिरखण्डमण्डलशशाङ्कसच्छाया । अद्यापि यस्य कीतिभ्रंमति दिगन्तानि विश्रान्ताः ॥ ४ ।। शिष्यस्तस्य बभूव राजकशिरोरत्नप्रभाजालक-- व्यासङ्गच्छुरितिस्फुरन्नखमणिप्रोद्भासिपादद्वयः । भाः स्वामीति विजित्य नाम जगृहे यस्तेजसा सम्पदाः, भास्वन्तं भविभिर्जयोद्यतमतिविद्वज्जन ग्रेसरः ।। ५ ।। क्षमया युक्तो तुलया समशास्त्रार्थविन्महाश्रमणः । गच्छाधिपगृणयोगाद् गणाधिपत्यं चकारार्थम् ॥ ६ ॥ तत्पादरजोऽवयवः स्वल्पागमशेमुषीक बहुजाड्यः। तत्त्वार्थशास्त्रटीकामिमां व्यधात् सिद्धसेनगणिः ॥ ७ ।। नमो सुयदेवयाए भगवईए ! अष्टादशसहस्राणि द्वे शते च तथा परे । अशीतिरधिका द्वाभ्यां टीकाया: संग्रहः कृतः ॥ श्रीः ग्रन्थाग्रं १८२८२ । छ । शुभंभवतु । कल्याणमस्तु । [The following after "सं० राजपास भार्या मनाई" is in additon to the Colophon which agrees with that in no. 2566. सं० राजपालभार्या मनाई नाम्न्या कुक्षिसमुद्भवे श्रा० रत्नां रमाभ्यां तत्त्वार्थटीकापुस्तकं संलेख्य श्री ५ श्रीधर्ममूत्तिसूरीश्वराणां समर्पितं वाच्यमानमाचन्द्रार्क चिरं नन्दतात् । पं० सपातान् लख्यंतं । 2594. न्यायदीपिका ॐ नमः सिद्धेश्यः। श्रीवद्ध मानमर्हन्तं नत्वा बालप्रबुद्धये । विरच्यते मितस्पष्टसन्दर्भन्यायदीपिका ॥१॥ __इति श्रीमवर्द्धमानभट्टारकाचार्यगुरुकारुण्यसिद्ध-सिद्धसारस्वतोदयश्रीमवभिनवधर्मभूषणाचार्यविरचितायां न्यायदीपिकायामागमप्रकाश: समाप्तः। समाप्ता चेयं न्यायदीपिका । छ । इति श्रीसमाप्ता । शुभं भवतु । कल्याणमस्तु । श्रीरस्तु । जयन्त हन्त का तत्र गणना त्वयि कीटके । यस्यां च शक्तिसंसिद्धौ मज्जत्युदयनद्विपः ॥ १ ॥ भा०ना यदि शब्दार्थो नियोगो नेति का कथा । COLOPHON: Post-Colophonic: OPENING: COLOPHON Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018012
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy