SearchBrowseAboutContactDonate
Page Preview
Page 497
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) 87 COLOPHON: Post-Colpohonic इदमुच्चै गरवाचकेन सत्वानुकम्पया दृष्ट, तत्त्वार्थाधिगमाख्यं स्पष्टं उमास्वातिना शास्त्रम् । यः तत्त्वाधिगमाख्यं ज्ञास्यन्ति वा करिष्यते च तत्रोक्तं सोऽव्याबाधसुखं प्राप्स्यत्यचिरेण परमार्थम् ।। तत्त्वार्धाधिगमे जिनप्रवचनसङ्गहे भाष्यतः दशमोध्यायः समाप्तः । छ । श्री। छ । श्री । छ । शुभं भवतु । कल्याणमस्तु । छ । छ । श्रीः । ___ संवत् १६३१ वर्षे कात्तग वदि ८ वर शनै श्रीवंशे । रसोईया शाखायां । श्रे० सूरा भार्या रत्नादे पुत्र श्रे० आसा भार्या घेघूसुत श्रे० डाहीयाभार्या रंगायी श्राविकार्याः पुत्रद्वयोः। प्रथमः सं० सीधर । द्वितीयः सं० देधरः । श्रीजीरिकापल्लिप्रभुश्रीअर्बुदाचलादिमहातीर्थयात्रादिसत्क्षेत्रसफलीक्रियमाणवित्तः। चञ्चच्चन्द्रमरीचिचारुचित्तः सं० सीधरः समभूत् । तस्य निर्मतशीलालङ्कारधारिका श्रीदेवगुरुभक्तिकारिका खीमाई सुश्राविका समस्ति । तस्याः कुक्षिकमलिनीराजहंसोपमानी सं० नगराज-पासानामानी व्यवहारिणौ स्तः । तन्मध्ये सं० नगराजस्य गंगाचंगतरङ्गौरसम्यक्त्वशीलालङ्कारधारिणी अनन्यभाग्यसौभाग्यादिगुणगरणसकलजनमनोहारिणी श्राविका लीलाई विजे जीयते । तत्कुक्षिसमुद्भवाः सं० कर्मसी सं० देवा सं० सहिजा सं० राजपालाभिधा:पुत्रास्सन्ति । तन्मध्ये सं० राजपाल भार्या मनाई। तत्कुक्षिसमुद्भवाभ्यां रत्ना रमा पुत्रीभ्यां तत्त्वार्थभाष्यपुस्तकं बहुव्ययपूर्वकं स्वश्रेयसे श्रीअञ्चलगच्छेश्वरश्रीश्रीधर्ममूर्तिसूरीश्वरविशदोपदेशेन संलेख्य समर्पितं । वाच्यमानमाचन्द्राकं चिरं नन्दतात् नं० नाइग्रा लख्यतं । Ct.OPENING: 2567. तरवार्थसूत्रं सटीकम् नमो वाग्देवताय। वीरं प्रणम्य तत्त्वज्ञं तत्त्वार्थस्य विधीयते । टोका संक्षेपतः स्पष्टा मन्दबुद्धिविबोधिनी ॥ १॥ सम्यगर्हत्प्रवचनमधिगम्य कालसंहननश्रद्धायुरादेः परिहारिणमवलोक्य सत्वानुकम्पया समासतो मोक्षमार्गमुपदेष्टुकाम आचार्य इदमाह । पासीद्दिन्नगणी क्षमाश्रमणतां प्रापत्क्रमेणैव यो विद्वत्सु प्रतिभागुणेन जयिना प्रख्यातकीत्तिभृशम् । वोढा शीलभरस्य सच्छू तनिधिर्मोक्षाथिनामग्रणी-- जज्ज्वालामलमुच्चकैनिजतपस्तेजोभिरव्याहतम् ॥ १ ॥ यत्र स्थितं प्रवचनं पुस्तकनिरपेक्षमक्षितं विरलम् । शिष्यगरणसंप्रदेशं जिनेन्द्रवक्त्राद्विनिःक्रान्तम् ॥ २ ॥ तस्याऽभूत् परवादिनिर्जयपटुः सैंही दधच्छूरतां, नाम्ना व्यद्यत सिंहसूर इति च ज्ञाताखिलार्थागमः । CLOSING: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018012
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy