SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ 86 Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-A. (Appendix) Ct. CLOSING : मधुकरसमतोयस्तेन सोमप्रभेरण, व्यरचि मुनिपराज्ञा सूक्तिमुक्तावलीयम् ।। १००। सिन्दूरप्रकराभिधः शास्त्रस्यानेकसङ्गतार्थस्य । बालावबोधकरः पाठकवरराजशीलेन ॥ १॥ यदि सकूटं लिखितं मया किञ्चित्प्रमादतः । तत्क्षन्तव्यं क्षमाकारे मयि मूर्खे कृतकृपः ॥ २॥ इति श्रीसिन्दूरप्रकरबालावबोध सम्पूर्णम् । COLOPHON : Post-Colophonic: सं० १८५२ वर्षे पं० क्षमासौभाग्यलिखितं । श्रीबांतानगरै।। Ct. OPENING: 2566. तत्त्वार्थसूत्रं सभाष्यम् नमो वाचकमुख्याय । सम्यग्दर्शनशुद्धं यो ज्ञानं विरतिमेव वाप्नोति । दुःखनिमित्तमपीदं तेन सुलब्धं भवति जन्म ॥१॥ जन्मनि कर्मक्लेशैरनुबद्धऽस्मिस्तथा प्रयतितन्यम् । कर्मक्लेशाभावो यथा भवत्येष परमार्थः ।। २ ।। परमार्थालाभे वा दोषेष्टारम्भकस्वभावेषु । कुशलानुबन्धमेव स्यादनवद्यं यथाकर्म ॥ ३ ॥ X ग्रन्थार्थवचनपटुभिः प्रयत्नवद्भिरपि वादिभिनिपुणः । अननिभवनीयमन्यर्भास्कर इव सर्वतेजोभिः ।। २० ।। कृत्वा त्रिकरणशुद्ध तस्मै परमर्षये नमस्कारम् । पूज्यतमाय भगवते वीराय विलीन मोहाय ॥ २१ ॥ तत्वार्थाधिगमाख्यं बह्वर्थ संग्रहं लघुग्रन्थम् । वक्ष्यामि शिष्यहितमहद्वचनैकदेशस्य ।। २२ ।। ___ xxx नर्तेव मोक्षमार्गाद्धितोपदेशेऽस्ति जगति कृत्स्नेऽस्मिन् । तस्मात्परमिममेवेति मोक्षमार्ग प्रवक्ष्यामि ॥ ३१ ॥ इति सम्बन्धकारिकाः समाप्ताः । मुण्डपादशिष्यस्य शिष्येण वाचकाचार्यमलनाम्नः प्रथितकीर्तेः न्यग्रोधिकाप्रसूतेन विहरता पुरवरे कुसुमपुरनाम्नि कोभीषणिना स्वातिना स्वातिनयनेन वात्सीसतेनार्हद्वचनं सम्यग्गुरुक्रमेणागतं समुपधार्या । दुःखार्तानां च दुरागमविहितमति लोकमवलोक्य Ct. CLOSING: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018012
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy