SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) 85 एतत् सिद्धान्ततीर्थ जिनवरमुख धारितं श्रीगणेशः, वन्द्यं मान्यं सदाय॑ त्रिभुवनपतिभिर्दोषदूरं पवित्रम् । अज्ञानध्वान्तहन्तप्रवरमिह परं धर्ममूलं सुनेत्रं, विश्वं लोके च भव्यरसमगुणगणैर्यात वृद्धि शिवाय ॥ ११८ ॥ ग्रन्थेऽस्मिन् पञ्चचत्वारिंशच्छतश्लोकपिण्डिताः । षोडशाग्रबुध याः सिद्धान्तसारशालिनी ।। ११६ ।। COLOPHON : इति श्रीसिद्धान्तसारप्रदीपमहानन्थे पल्यादिमानवर्णनो नाम षोडशोऽधिकारः ॥१५॥ Post-Colophonic: संवत् १८११ का वर्षे शाके १६७६ प्रवर्त्तमाने मासोत्तममासे वैशाखमासे कृष्णपक्षे तृतीया ३ तिथौ भौमवासरे विशाषानामनक्षत्रे श्रीसाहिजिहानावादस्थ-श्रीज्यसिंघपुरामध्ये श्रीमन्महावीरचैत्यालये पातिस्याह श्रीग्रहमदस्याहजी विजै छत्रे महाराजश्रीसवाई माधौसिंघजीराज्ये श्रीमूलसंधे बलात्कारगणे सरस्वतीगच्छे कुन्दकुन्दाचार्यान्वये भट्टारक शिरोमणीभट्टारक श्रीश्रीश्रीश्री १०८ श्रीदेवेन्द्र की तिजी तत्प? भट्टारकशिरोमणीभट्टारकजी श्रीश्रीश्रीश्री १०८ श्रीमहेन्द्रकीतिजी-तदाम्नाये पण्डितश्रीरूपचंदजी-तच्छिष्य पण्डितश्री दयारामे खण्डेलवालान्वये साहश्री लालचंदजी कासलीवाल तत्पुत्र माणिकचंद साहजी श्री सबलसिंहजी गंगवाल तत्पुत्र परागदास साहजो........... अजमेरा तत्पुत्र जैचंद, त्रयो पुत्र माणिकचंद परागचंद जैचंद एतद् भव्यजीवसमुदायेन स्वज्ञानावरणीकर्मक्षयनिमित्तार्थं श्रीसिद्धान्तसारदीपकमहाग्रन्थ-श्रीपण्डितदयारामेण घटापितं महता दरेण पठनार्थं पण्डितश्रीमयारुचिः लिखितोऽयं ग्रन्थः यावच्चन्द्रार्क चिरं नन्दतात् पुनरपि शिवं भूयात् लेखकपाठकाणां मङ्गलावलीश्रयस्तात् शान्ति तुष्टि पुष्टि शिवं भवन्तु श्रीरस्तु । OPENING: 2498. सिन्दूरप्रकरणम् (सूक्तिमुक्तावली) बालावबोधसहितम् श्रीग्रह नमः । श्रीगणाधिपत्यै नमः । श्रीसरस्वत्यै नमः । श्रीसद्गुरुभ्यो नमः । श्रीमारणभद्रवीराय नमः । सकलपण्डितोत्तम-प्रवरपण्डितश्री १०८ श्रीजयसौभाग्यजी तशिष्य पं । श्रीरामसौभाग्यजिद्गणिगुरुभ्यो नमः । सिन्दूरप्रकरस्तपःकरिशिरःकोडे कषायाटवीदावाचिनिचयः प्रबोधदिवसः प्रारम्भसूर्योदयः । मुक्तिस्त्रीवदनैककुंकुमरस: श्रेयस्तरोपल्लवः , प्रोल्लासः क्रमयोर्नखातिभरः-पार्श्वप्रभो पातु वः ।। १ ।। श्रीशारदाचरणयुग्ममलीतपापं व्याप्तं प्रणम्य परतः स्वगुरूश्च नत्वा । वक्ष्याम्यहं विपतिसत्वहिताय सूक्त-मुक्तावलीप्रकरणं किल वार्तयाऽत्र । अभजदजितदेवाचार्यपट्टोदयाद्रि - द्युमरिणविजयसिंहाचार्यपादारविन्दे । Ct. W.CLOSING: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018012
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy