SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ 84 CLOSING : Catalogue of Sanskrit & Prakrit Manuscripts Pt. II - A ( Appendix) अन्ये ये गुरवो ज्येष्ठा दृक्विद्वत्तादिसद्गुणैः । सर्वसिद्धान्तवेत्तारः कुन्दकुन्दा दिसूरयः ॥ ३१ ॥ X X X विघ्नहान्ये च मङ्गल्या स्वान्यहितसिद्धये । वक्ष्ये ग्रन्थं जगन्नेत्रं सिद्धान्तशास्त्रदीपकम् ।। ३५ ।। X X X यत् प्राक् पूर्वमुनीन्द्राद्यैविश्वसिद्धान्तवेदिभिः । सद्बुद्धिभिर्जगत्सारं प्रोक्तं सिद्धान्तमञ्जसा ॥ ४० ॥ तदुर्गमार्थगम्भीरमागमं विश्वगोचरम् । कथं स्वल्पधिया प्रोक्तं मया शक्यं मनोहरम् ॥ ४१ ॥ अथवा प्राग्मुनीन्द्राणां प्रणामाजितपुण्यतः । स्तोकंसारं प्रवक्ष्यामि सिद्धान्तं विश्वसूचकम् ।। ४२ ।। निजशक्त्या मुदाभ्यस्य त्रैलोक्यसारदीपको | सुगमं बालबोधायान्यान्यग्रन्थानमोद्भवान् ॥ ४३ ॥ एष ग्रन्थवरो जिनेन्द्रमुखजः सिद्धान्तसारादिकः, Jain Education International दीपोऽनेकविधस्त्रिलोकसकलप्रद्योतने दीपकः । नानाशास्त्रपरान् विलोक्य रचितस्त्रैलोक्यसारादिकान्, भक्त्या श्री सकलादितिगणिनां सङ्घर्गुणैर्नन्दतु ॥ १०२ ॥ न कीर्तिपूजाप्रवरेच्छ्या यन्न वा कवित्वाद्यभिमानयोगात् । किन्त्वात्मशुद्ध परमार्थ बुद्धया ग्रन्थः कृतः स्वान्यहिताय मुक्त्यै ॥ १०३ ॥ अस्मिन् सिद्धान्तसारे त्रिभुवनकथके ज्ञानगूढार्थ पूर्णे, यत्किञ्चित्सन्धिमात्राक्षरपदरहितं प्रोदितं स्वल्पबुद्धया । अज्ञानाच्च प्रमादादशुभविधिवशादागमे वा विरुद्ध, तत्सर्वं सारदे मा विशदमुनिगुणैः प्रार्थिता मे क्षमास्तु ।। १०४ ।। X X X सिद्धान्तसारार्थनिरूपणाच्छा सिद्धान्तसारार्थं भृतो हि सार्था । सिद्धान्तसारादिकदीपकोऽयं ग्रन्थो धरित्र्यां जयतात् स्वसंघः ॥ १०५ ॥ X x X अस्मिन्ग्रन्थवरे त्रिकालविषये ये वरिणताः श्रीजिनाः, ग्रन्यादी च नुताः समस्तजिनपाः सिद्धाश्च ये साधवः । सर्वे कृपया मया सुविमलं सम्पूर्ण रत्नत्रयं, सर्वान्स्थांश्च गुणान् समाधिमरणं दद्युः स्वशत्रोर्जयम् ॥ ११६॥ X X X For Private & Personal Use Only www.jainelibrary.org
SR No.018012
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy