SearchBrowseAboutContactDonate
Page Preview
Page 493
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) 83 CLOSING : COLOPHON . Post-Colophonic. OPENING: श्रीशत्रुञ्जयशैलराजमहिमाप्रोत्कीर्तनाद् यत्कृतं पुण्यं तेन ममास्तु बोधिरसनो मिथ्यात्वनिर्नाशिनी । ऊन वाप्यधिक प्रमादवशतोऽज्ञानाद्यदुत्सूत्रम - प्युक्त तत्र ममास्तु दुष्कृतमहो मिथ्या जिनध्यान (तः) ॥ ४०॥ मिथ्यात्वक्षणदाहरोऽरिविजयाज्जातप्रतापोत्करो भव्योद्वोधकरोद्धरं तदुरितध्वान्तश्रियस्तस्करः । गोभिस्तस्य विबोधिताङ्गिकमलः प्रोन्मीलदंशूज्वलः, पायादादिजिनो रविः प्रतिदिनं सिद्धोदयाद्रिस्थितः ॥ ४१ ।। इत्याचार्यश्रीधनेश्वरसूरिविरचिते श्रीशत्रुञ्जयतीर्थमाहात्म्ये श्रीपाश्र्वनाथादिमहापुरुषसच्चरितवर्णनो नाम चतुर्दशमः सर्गः । सम्पूर्णोऽयं ग्रन्थः । संवत् १५११ वर्षे ज्येष्ठवदि १० सोमे। प्राशापल्ल्या स्थाने । श्रीशत्रुञ्जयमाहात्म्ये लिखितपुस्तकमिदं शुभं भवतु । कल्याणं च । छ । श्रीः । 81. सर्वग्रन्थोद्धारतत्त्वभागवतम् श्रीगुरुभ्यो नमः । सकलजन्म विभूतिरनेकधा प्रियसमागमसौख्यपरम्परा। नृपकुले गुरुता विमलं यशो भवति धर्मतरोः फलमीदृशम् ।। १॥ प्रादौ सौभाग्यसौम्यञ्च त्यागी भोगी यशोनिधिः । भवतीत्यभिदानेभ्यः वरि (चिरं) जीवी निरामयम् ॥ २ ॥ इति सर्वग्रन्थोद्धारतत्त्वभागवते सोलश्मे स्कंदे प्राध्या० ५ मो समाप्तः । ओंकारं परमाद्भुतं त्रिजगतां देवाधिदेवं नमः, परमेष्ठि परमेश्वरं परंपराः परमानन्दयोगिनाम् । सद्यो द्योतितम x x x x x x 2483. सिद्धान्तसारप्रदीपकः ॐ ह्री नमः । ॐ ह्रीं नमः । श्रीसरस्वत्यै नमः । श्रीसद्गुरुभ्यो नमो नमः । श्रीमंतंस्त्रिजगन्नाथं सर्वशं सर्वदर्शिनम् । सर्वयोगीन्द्रवन्द्याहि वन्दे विश्वार्थदीपकम् ॥१॥ दिव्येन ध्वनिना येन कालादो धर्मवृत्तये । लोकालोकपदाथों धा विश्वे तत्त्वादिभिः समम् ॥ २॥ CLOSING : OPENING: यस्याः प्रसादतो मेऽभूत् सद्बुद्धिः श्रुतभूषिता । रागातिगा पदार्थज्ञा सद्ग्रन्थकरणे क्षमा ॥ २६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018012
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy