SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) 81 CLOSING: व्याख्या-अहं ऋषभादीन् जिनेन्द्रान् प्रत्येकं नत्वा प्रत्येकानन्त वनस्पतीनां भेदं भणिष्यामि । मकारोऽलाक्षणिकः । कथम्भूतान् जिनवरेन्द्रान् अनन्तगुणनिधीन् अनन्तानां गुणानां निधयो अनन्तगुणनिधयस्तान् ॥ १॥ एवं पन्नवणाए पन्नवणाए लवो समुद्धरिउ । भवियाणुग्गहकए सिरिमं मुणिचंदसूरोहिं ॥ ७७ ॥ व्याख्या-एवममुना प्रकारेण श्रीमन्मुनिचन्द्र सूरिभिः भविकानुग्रहकृते प्रज्ञापनाया प्रकृष्टज्ञापनायाः प्रज्ञापनाया ग्रन्थस्य लवो(व:)समुद्धरितः ॥ ७७ ।। इति प्रज्ञापनोपाङ्गप्रथमपदाद्वनस्पतिकावचूरिःसम्पूर्णा । छ । शुभं भवतु । COLOPHON: OPENING: CLOSING: 2453. विचारामृतसंग्रहः श्रीवर्द्धमानसूर्यो जीयाद् यस्येह वचनकिरणगणाः । अप्रतिहतप्रचाराः प्रबोधमातन्वते जगताम् ॥ १॥ स्वान्ययोः संशयोच्छित्त्यै करोम्याप्तवचोऽम्बुधेः । उदङ्कवत्परिमितिचारामृतसंग्रहम् ॥ २ ॥ विश्वश्लाघ्यतपोगणाम्बरतलोद्यत्पुष्पदन्तप्रभो,, श्रीसोमप्रभसूरिसोमतिलकानूचानचूडामणी । रूढप्रौढतदीयपट्टकमलाशृङ्गारहारोपमा, विश्वाश्चर्यविधायिनिर्मलगुरणग्रामाभिरामादया ॥ १ ॥ निस्सीमातिशया जयन्ति सततं सौभाग्यभाग्याद्भुताः, __ सूरिश्रीगुरुदेवसुन्दरवरास्तेषां विनेयाणुकः । सूरिश्रीकुलमण्डनोऽमृतमिव श्रीभागमाम्भोनिधे ३चक्रे चारुविचारसंग्रहमिमं रामाब्धिशक्राब्दके (१४४३) ॥ २॥ OPENING: CLOSING : 2454. विचारामतसंग्रहः Same as at No. 2453 पालोयणे वागरणस्स पुच्छणा पूयणा य सज्झाये । प्रवराहेय गुरूणं विणउ मूलं च वंदणयं ।। आव० चू० अध्य० ५, इह मुखानन्तकप्रतिलेखनं वन्दनस्यादिकर्मतयोक्त दृश्यते । वंदिउकामो इत्यनन्तरकथनात् । न चायं विधिः प्रतिक्रमणान्तर्गतवन्दनस्यैवेति वाच्यं । अन्येषामपि वन्दनानामिहैकप्रकारेणैव भणनात् , अपराधालोचनादिवन्दनानि श्रावकर्यथोक्तविधिना विधेयानीति । श्रावकाणां मुखवस्त्रिकारजोहरणग्रहण विचारः। छ । श्री। ___ इति विचारामृतसंग्रहग्रन्थ समाप्तः । COLOPHON: For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.018012
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy