SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ 80 Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-A (Appendix) महानन्दसुख भविष्यति । एतावता सुरेषु एकान्तमनन्तं सुखं भविष्यति । मनुजेषु महानन्दसुखमति भविष्यति । तत्र सिद्धिगमनसम्भवात् । ततो भवता ज्ञानक्रिययोर्यत्न विधेयम् । सर्वसम्पत्कारणमिदमस्ति एतन्निश्चयेन मन्तव्यम् ।१५। ज्ञानक्रियाभ्यां मोक्षः । COLOPHON: इति श्रीज्ञानक्रियासंवाद समाप्तम् । Post-Colophonic: सं० १७६८ वर्षे लिखितं पं० सुखानन्देन ।। 2422. धर्मोपदेशश्लोकः सस्तबकः OPENING: श्रीवीतरागाय नमः प्रोमित्यक्षरमक्षरद्युतिधरं त्रैलोक्य गर्भ परं, ब्रह्माकारमखण्डबिन्दुममलं नव्या चन्द्रोद्ध्वगम् । मोलो यद्दधदर्कबिम्बरुचिरं ज्योतिस्तमस्तोमभित् , पञ्चानां परमेष्ठिनामपि पदं ध्यायामि हृत्पङ्कजे ॥१॥ ॐ शश्वज्जगतो हिताय परमानन्दाय चिन्मूर्तये , शान्तायाऽमिततेजसे भगवते सर्वोत्तमश्रीमते । कारुण्यामृतसिन्धुवृद्धिविधवे विज्ञानसद्वेधसे , देवेन्द्रव्रजवन्दिताय विभवे पाश्र्वाय नित्यं नमः ॥२॥ नत्वा सर्वसतो जनांस्त्रिजगतीलोकोपकारे रतान् , विज्ञप्ति विदधामि चारुमनसा तेषां पुरस्तादिमा । काव्यं मे प्रथयन्तु शुद्धमतयो धर्मोपदेशाभिधं , तन्वन्ति तज्ज्ञा जनाः ।।३।। क्षरत्येव नो कहिचित् स्वीयभावाद् विधत्ते सदाभ्यासयोगं स्वतत्त्वे । CLOSING: स चाऽऽत्मा न लिप्येत प? भवाख्ये भवेन्निर्मलो वल्लभो नित्यलक्ष्म्याः ॥१०८।। इति विमलरसाढ्य तिकावर्णपद्य--- विरचितमिह काव्यं चारुधर्मोपदेशम् । प्रपठति वरबुद्धया यः पुमानर्धशुद्धं स भवति कविलक्ष्म्या वल्लभः सज्जनानाम् ।।१०६ । इति श्रीधर्मोपदेशः सम्पूर्णतां पफारण । श्रेयः COLOPHO Postcolonhonic सवदष्टरसेभेन्दुप्रमिते मागशीर्षके । मासे कृष्णसप्तमीया(म्यां) तिथौ च ग्ररुवासरे१ ल० हुकमिचन्द्रेण मक्सूदावाद 2451. वनस्पतिसप्ततिका सावरिः OPENING: श्रीगौतमाय नमः उसभाईए जिरिंणदे पत्तेयमणंतगुणनिही नमिउं। पत्तेयाणंतवणस्सईणभेयं भणिस्सामि ॥१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018012
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy