SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) CLOSING : COLOPHON : Jain Education International इत्यादि दशधर्माणां व्याख्यानं लघुरूपकम् । चारित्राचार छायातः बुद्धिपूर्वं मया कृतम् ॥। १७७ ।। चारित्रसारनामानं तस्या श्लोकमन्तिमम् । मुनिचामुण्डरायस्य कृतं च लिखितं मया ॥ १७८ ॥ छन्द-इन्द्रवज्रा तत्वार्थ राद्धान्तमहापुराणेष्वाचारशास्त्र ेषु [च] विस्तरोक्तम् । प्राख्यात्समासादनुयोगवेदी चारित्रसारं रणरङ्गसिंहः ॥ १७६ ॥ भावार्थरूपश्लोक सकलागम सम्पन्न: तत्त्वार्थके च सिद्धान्ते महापुराणनामके । आचारसारविस्तारे व्याख्याते समासतः ।। १५० ।। अनुयोगेषु वेदी च चारित्रसारभूरणे । सिंहसादृशचामुण्डरायनामा मुनीश्वरः ।। १८१ ।। चारित्रसारशास्त्र ं च मुनिश्रावकगोचरम् । श्राचर [] मयं रूपं सः समाप्तमिदं कृतम् ॥ १८२ ॥ श्री जिनसेननामकः । भट्टारकश्रुताभ्यास संयमधारको महत् ( होन्) ॥ १८३ ॥ तस्या पादप्रसादाच्च चामुण्डरायसंयमी । अनुयोगचतुर्वर्ण्यः कृतचारित्रसारकम् ।। १८४ ।। संस्कृतमयवाक्यं च कठिनं च विशेषकम् । छन्दः प्रबन्धहीनत्वात् मन्दबुद्धी न धार्यते ।। १८५ ।। तस्य श्लोकं मया कृत्वा सुगमा बुद्धिभाषिता । मात्रावर्णाच्च हीनत्वं बुधैः शोधनका रितुम् ॥ १८६ ।। ग्रन्थमध्यादमी श्लोकाः केचित् कानि कारिता । पूर्वश्लोकाऽधुना कतु वाञ्छया देवयोगतः ॥ १८७ ॥ • संवत्षद्विनवं रूपं (१९२६) मासि वैशाखशुक्ल के । चाष्टम्यां तु तिथौ पूर्णं मध्या श्लोका कृता श्रमी ॥ १८८ ॥ इति श्रीचारित्रसारग्रन्थ मध्यात् कियन्ता छन्दश्लोका रूपकारिता, श्रमीचन्द्रेण श्रावक जयपुरमध्ये पंचायती दिवाण वधीचंद्रस्य मन्दिरस्थेन । संपूरण श्लोकछंद ५५३ शिखर्णी छन्द । शुनीश्वानौ कामाकुलितमनसौ किञ्चन कृतं, रथापादाघातः तुटितकटिको घृशति तन 77 For Private & Personal Use Only www.jainelibrary.org
SR No.018012
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy