SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ 76 Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-A. (Appendix) W.-OPENING: W.-CLOSING: Ct. CLOSING: COLOPHON: Post-Colophonic: नमिऊण तित्थनाहं जाणंतो तह गोयमो भयवं । अबुहारणबोहणत्थं धम्माधम्म फलं पुच्छे ।। २ ॥ अडयालीसं पहुत्तरेहिं गाहाणं होइ चउसट्ठी। संखेवेणं भणिया गोषमपुच्छा महत्थावि ॥ ६४ ।। श्रीजिनहर्षसूरीणां सुशिष्याः पाठका वराः । श्रीमत्सुमतिहंसाश्च तच्छिष्य मतिवर्द्धनैः ।। १ ।। पाठक:(कैः)पदसंयुक्त : कृता चेयं कथानिकाः । श्रीमद्गोतमपृच्छायाः सुगमाः सुखबोधकाः ।। २ ।। सिद्धौ रामे मुनी चन्द्रे १७३८ वर्षेऽस्मिन्मार्गशीर्ष के । श्रीमत्यां जगत्तारिण्यां नगर्यां च शुभे दिने ॥३॥ इति श्रीगौतमपृच्छाया सुगमा वृत्ति समाप्ताः । लिखितं श्री ६ श्रीपूज्यजी ऋ० श्री ६ श्रीचिन्तामणिजीतत्शिष्यपूज्यऋषि श्री५ वैणाजी तत्शिष्य लिपीकृतं ऋषिरत्ना। संवत् १७५७ वर्षे ज्येष्ठकृष्णतृतीयायां गुरो लिखितमिदं श्रीरस्तु । 2409. गौतमपृच्छा बालावबोधसहिता x x x नी प्रायुः स्थितीइं अरुणाभ नाम विमानइं च्यार स्त्री देवंगना ना भोगसंलीन देवता पणइ अवतरियो । एहवी सुभकरणी समाचरइ ते जीव देवगती पामइ। तथा सीलांगरथजतीधर्मयुक्तवर्षे १८१० मधुमासे शुक्लपक्षे त्रयोदशी भृगुवासरे पूर्वाफा० नक्षत्रे सुभोऽयं ग्रन्थसमर्थितो मया । वाग्वरदेशे श्रीमगिरीपुरे श्रीमत्बृहतपापक्षे श्रीतेजोरत्नसूरिरन्वये श्रीमत्खुमारसिंहनपदत्तनारसिंहबिरुदधारिमहोपाध्याय. श्री १०८ हिजसुंदरजित्सीय उपाध्यायश्रीकान्तिसुन्दरेण स्वशिष्यस्य व्याख्यानावबोधार्थ ललितकथासंग्रहरूपा लिखिता प्रथिता च। तासां विद्वद्भिः संशोध्य वाच्यमिति मेऽनुग्रहं मन्ये । तथा इंणइ ग्रंथई पृच्छा वीसनी कथा वीस, तिमज पृच्छा अट्टावीसनी कथा चौद छइ । तथा कथा एक श्रीजिनवाणीनी छइ । ग्रन्थान ४८३६ अनुष्टुप् छइ । यावच्चन्द्रसूर्योदयं तथा यावदागमवाणी संति तावच्चिरं नंदतु । श्री। Ct. OPENING: (on f. 14) Ct. CLOSING : OPENING: 2412. चारित्रसार-स्फुट-छन्दः श्लोकाः अथ फुटकर-श्लोक-छंद नवीन लिख्यते । प्रादीशं वृषभं नत्वा, मोक्षमार्गप्रकाशकम् । वृषाङ्कं वृषसिद्धाय केचितश्लोकान् वचाम्यहम् ।। १ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018012
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy