SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) 75 इयं प्रत्यक्षा सूक्तावली सुभाषिताली हरिनाम्ना पण्डितेन चक्रे कृता । किम्भूते (न) हरिणा श्रीववसेननामाचार्यस्य गुरोः शिष्येण विनयेन । किम्भूतस्य श्रीवज्रसेनाचार्यस्य त्रिषष्टिशलाकापुरुषचरित्रप्रबन्धेन कृत्वा स्फुटः प्रकट: वाग्गुणो वाक्चातुरी पाठान्तरे प्रधानगुणो यस्य स तथा तस्य । पुनः किविशिष्टेन हरिणा नेमिचरित्रस्य की कारकेन । येन नेमिनाथचरित्र विनिर्ममे। तेन हरिकवीश्वरेण इयं सुभाषितावली कृता ।। ७८ ।। इति श्रीजिनवद्ध नसूरिपट्टे श्रीजिनचन्द्रसूरिपट्टालङ्कारभाग्यसौभाग्यसार श्रीजिन Ct. COLOPHON सागरसूरिवरेण कर्पूरप्रकराभिध-सुभाषितकोशस्यावणिः समासत:कृता ॥ १४०० 2395. कर्पूरप्रकरटीका 'कथामहोदधिः' Ct.OPENING श्रीवर्द्ध मानमानम्य निर्द्ध तवृजिनं जिनम् । कर्पूरप्रकरग्रन्थकथा वक्ष्यामि सप्रथाः ॥ १।। Ct. CLOSING समाप्तोऽयं श्रीमान्कथामहोदधिनामाग्रन्थः । & COLOPHON: वर्षे वाद्धर्य म्बरशरसुधारश्मिसंख्ये १५०४ बभूव, श्रीमान् ग्रन्थः सकलसुमनश्चित्तहर्षप्रदायी । यावत् क्रीडां गगनकमले राजहंसो विशाले ___ तन्वानौ स्वस्तिमिरभिदुरी तावदेषोऽपि जीयात् ।।१।। त्रैलोक्योपनिषद्विलासवसतेः प्रामाणिकज्ञप्रभोः, श्रीसूरीश्वररत्नशेखरगुरोश्चातुर्यतः स्वगुरोः । शिष्यः पण्डितसोमचन्द्र गुरुधीर्माधुर्यधुर्या व्यधात्, कर्पूरप्रकरादिकाव्यकथिताः किञ्चित्कथाः सप्रथाः ॥२॥ सप्तपञ्चाशदधिकशनसंख्या १५७ कथान्वितः । कथामहोदधिग्रन्थो हृद्यगद्यविनिर्ममे ॥ ३ ॥ निरवद्यगद्यपद्याक्षरसर्वाग्रसंख्यया। अष्टादशशतीमानं ग्रन्थेऽस्मिन् विद्यते ध्र वम् ॥ ४ ॥ इत्येवं श्रीकर्पू रप्रकरकथाः सम्पूर्णाः । Post Colophonic: लिखिताः पूज्याराध्यपण्डितश्रेरिणशिरोरत्नपं० रत्नहंसगरिण शिष्यमुख्यरत्नपूज्य पं. कुलरत्नगणिशिष्य पं० संघमाणिक्यगणिभिः । प्रति रियं सकलगुणमन्दिर पं० सहजमन्दिरगरिण प्रमुखः वाच्यमाना चिरं नन्दतु । संवत् १५६७ वर्षे माघमासे शुक्लपक्षे ५ भगुरेवत्यां चम्पकनेरमहानगरे । श्रीतपागच्छनायक श्री ६ श्रीहेमविमलसूरिविजयिराज्ये । श्रीरस्तु । छ। 2404. गौतमपृच्छा 'सुखबोधिका' टीका सहिता CE OPENING: ऐं नमः। वीरं जिनं प्रणम्यादी बालानां सुखबोधकाम् । श्रीमद्गीतमपृच्छायाः क्रियते वृत्तिमद्भुताम् ॥ १ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018012
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy