SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ __74 Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-A (Appendix) श्रीदेवसुन्दरगुरोः पट्टे श्रीसोमसुन्दरगणेन्द्राः। युगवरपदवी प्राप्तास्तेषां शिष्याश्च पञ्चैते ।। ७ ।। मारीत्यवमनिराकृतिसहस्रनामस्मृतिप्रभृतिकृत्यः । श्रीमुनिसुन्दरगुर[व]श्चिरंतनाचार्यमहिमभृतः ।। ८ ।। श्रीजयचन्द्र गणेन्द्रा निस्तन्द्राः संघगच्छकार्येष श्रीभुवनसुन्दरवरा दूरविहारैर्गुणोपकृतः ॥ ६ ॥ विषममहाविद्या तद् विडम्बनान्धौ वित्तियः। विदधे यज्ज्ञाननिधि मदादिशिष्या उपाजीवन् ॥ १० ॥ एकाङ्गा अप्येकादशाङ्गिनश्च जिनसुन्दराचार्याः। निर्ग्रन्था ग्रन्थकृतः श्रीमज्जिनकीर्तिगुरवश्च ।। ११ ॥ एषां श्रीसुगुरूणां प्रसादतः षट्खतिथिमिते १५०६ वर्षे । श्राद्धविधिसूत्रवृत्ति व्यधित श्रीरत्नशेखरः सूरिः ॥ १२ ।। अत्र गुणसत्रविज्ञावतंसजिनहंसगणिवरप्रमुखैः । शोधनलिखनादिविधौ व्यधायि सान्निध्यमद्युक्तः ॥ १३ ॥ विधिकोमुदीति नाम्न्यां वृत्तावस्यां विलोकितैवर्णः । श्लोकाः सहस्रषट्कं सप्तशती चैकषष्ठयधिका ।। १५ ।। श्राद्ध हितार्थे विहिता श्राद्धविधिप्रकरणस्य सूत्रयुता। वृत्तिरियं चिरसमयं जयताज्जयदायिनी कृतिनाम् ॥ १६ ॥ ग्रन्थाग्रं० ४८५ अक्षर १० ।। सर्वग्रन्थानं ६७६१ ॥श्रीः।। W.-OPENING : ___2393. कर्पूरप्रकरः सावचूरिः कपूरप्रकरः शमामृतरसे वक्त्रेन्दुचन्द्रातपः, शुक्लध्यानतरुप्रसूननिचयः पुण्याब्धिफेनोदयः । मुक्तिश्रीकरपीडनेच्छसिचयो वाक्कामधेनोः पयो व्याख्यालक्ष्य जिनेशपेशल रदज्योतिश्चयः पातु वः ॥ १ ॥ ध्याख्यालक्ष्य जिनेशपेशलरदज्योतिश्चयः व्याख्यानावसरदृश्यजगन्नाथमनोहरदशनकान्तिसमूहो वो युष्मान् पातु रक्षां करोतु । किम्भूतः शमामृतरसे कर्पूरप्रकर[:] शम उपशमः स एवामृतरसः पीयूषयूषच्छटानिर्यासस्तत्र कर्पूरप्रकर इव कर्पूरप्रकरः धनसारराशिरित्यर्थः। xx x x x x एतावता कपूरचन्द्रातपप्रसूतनिचयफेनोदयाच्छसिचयपयःसमानोज्ज्वलो जिनदन्तकान्तिसमूहो वो रक्षतु इति संक्षेपार्थः ।। १ ।। श्रीधज्रसेनस्य गुरोस्त्रिषष्टि-सारप्रवन्धस्फुटसद्गुणस्य । शिष्येण चक्रे हरिणेयमिष्टा सूक्तावली नेमिचरित्रक: ।। ७८ ॥ W.-CLOSING: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018012
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy