SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) OPENING: CLOSING: & COLOPHON : 2331. श्राद्धविधिसूत्रम् (श्राद्धविधिप्रकरणम्) सटीकम् श्रीरत्नमण्डनसूरिगुरुभ्यो नमः । अर्हत्सिद्धगणीन्द्रवाचकमुनिप्रष्ठाः प्रतिष्ठास्पदं, पञ्चश्रीपरमेष्ठिनः प्रददतां प्रोच्चगरिष्ठात्मनाम् । द्वैधान पञ्चसुपर्वणां शिखरिणः प्रोद्दाममाहात्म्यत श्चेतश्चिन्तितदानतश्च कृतिनां ये स्मारयन्त्यन्वहम् ।। १ ।। श्रीवर्द्धमानमनुपमविज्ञाननिधानमानमामि मुदा । श्रीसिद्धार्थप्रभवं श्रुतवाग्विभवं गुरुगरिष्ठम् ।। २ ।। श्रीवीरसिद्धान्तगुरूणां युगपन्नमस्कारस्यर्थः । दिनरजनिकृत्यमुख्यद्वारोऽपि निबद्धमबुधबोधकृते । संक्षेपाद् विदृणोमि श्राद्धविधिप्रकरणं स्वकृतम् ।। ३ ।। युगवरतपागणाधिपपूज्यश्रीसोमसुन्दरगुरूणाम् । उपदेशात् साहसमिमाद्रियते मादृशेनाऽपि । ४ ॥ तस्य चेयमाद्यगाथा-- सिरिवीरजिणं पणमिन सुग्राउ साहेमि किमवि सढविहिं । रायगिहे जगगुरुणा जह भरिणअं अभयपुछेन ॥ १ ॥ एवं गिहिधम्मविहिं पइदिअहं निव्वहंति जे गिहिरणो । इहभवि-परिभवि-निव्वुइसुहं लहु ते लहंति धुवं ।। १६ ।। इति श्रीतपागच्छाधिपश्रीसोमसुन्दरसूरि-श्रीमुनिसुन्दरसूरि-श्रीजयचन्द्रसूरि-श्रीभुवन सुन्दरसूरिशिष्यश्रीरत्नशेखरसूरिविरचितायां विधिकौमुदीनाम्न्यां श्राद्धविधिप्रकरणवृत्ती जन्मकृत्यप्रकाशकः षष्ठप्रकाशः। विख्याततपेत्याख्या जगति जगच्चन्द्रसूरयोऽभूवन् । श्रीदेवसुन्दरगुरूत्तमाश्च तदनुक्रमाद्विदिताः ॥ १ ॥ पञ्च च तेषां शिष्यास्तेष्वाद्या ज्ञानसागरा गुरवः । विविधावर्णिलहरिप्रकटनतः सान्वयाह्वानाः ।। २ ।। श्रुतगतविविधालापकसमुद्धृतः समभवंश्च सूरीन्द्राः । कुलमण्डन। द्वितीया श्रीगुणरत्नास्तुतीयाश्च ।। ३ ।। षड्दर्शनवृत्ति-क्रियारत्नसमुच्चयविचार निचयसृजः । श्रीभुवनसुन्दरादिषु भेजुर्विद्यागुरुत्वं ये । श्रीसोमसुन्दरगुरुव ( रव:) प्रवरास्तुर्या अहार्यमहिमानः । येभ्यः सन्ततिरुच्चर्भवति द्वेधा सुधर्म (में)भ्यः ॥ ५ ।। यतिजीतकल्पविवृतश्च पञ्चमा साधुरत्नसूरिवराः। यादृशोप्यकृष्यत करप्रयोगेण भवकूपात् ।। ६ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018012
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy