SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ 123 72 Catalogue of Sanskrit & Prakrit Manuscripts Pt. II - A ( Appendix ) तत्वट्टोदय भास्वानासीन्निःसीमतेजसां राशिः । श्रीषमघोषगणभृद् सच्चक्रानंदिगोविभवः ॥ १५ ॥ Jain Education International ततश्च - श्री सोमप्रभ इत्यासीत् सूरिः सीमा महात्मनाम् । व्यधाद्धि गौतमवीरशासनयोनिजश्रियाः ।। १६ ।। ततः शक्र नु स्तुत्यः श्रीसोमतिलकाह्वयः । सूरिभूरिया यज्ञ े विज्ञेषु प्रथितो धुरि ।। १७ । श्रीदेवसुन्दर गुरुर्गरिमाम्बुराशि चित्रा (र) सितारिरिभवद्भुवना तिशायी । तत्पट्टपङ्कज रविः पविपाणितेजा भूजानिवंदितपदः शिवमार्गदर्शी ।। १८ ।। सूरियुं गोत्तमसमोऽजनि तस्य पट्ट े, श्री सोमसुन्दर गुरुगुरुभाग्यशाली । यं श्रीसुधर्मगुरुणा गणभृत्पुरोगं सर्वाङ्गिङ्गमं गुणैस्तुलयन्ति सन्तः ।। १६ ।। तच्छिष्यः प्रथमः समर्थमहिमा त्रैविद्यगोष्ठीगुरुः, सूरिः श्रीमुनिसुन्दरः सुरगुरुख्यातः क्षितौ प्रज्ञया । श्रस्ति प्रास्ततमोभरस्तदपरः सूरिस्तु भूरिप्रभा शाली श्रीजयचन्द्र इत्यभिधया सर्वत्र लब्धोदयः || २० || यो विश्वाद्भुतलब्धिभिः सुमनसामाश्चर्यकृद्भिः कलौ सौभाग्यबुधिराससोदपदवीं श्रीगौतमस्वामिनः । स श्रीमद्गुरुसोमसुन्दरपदाम्भोजाकराहति जयाच्छ्री जयचन्द्र सूरिश्वनौ सूरीश्वरग्रामणीः ॥ २१ ॥ विशतिस्थानकाचार-विचारामृतसङग्रहः । गच्छेश श्री जयचन्द्रसूरिशिष्येण निर्मितः ।। २२ ।। वीरग्रामाख्यपुरे युग्मव्योमेन्दुपञ्चभिः । प्रमिते वत्सरे हर्षे जिनहर्षेण साधुना ।। २३ ।। ग्रन्थस्यास्य पवित्रस्य वाचन श्रवणादिभिः । लभन्ते प्राणिनः प्रौढं श्रीजिनेश्वरसम्पदम् ॥ २४ ॥ ग्रन्थोऽष्टाविंशतिशतानुमितः सर्वसंख्यया । जीवदेयं (वेदियं) बुधश्रेणिर्वाच्यमानो निरन्तरम् ।। २५ ।। इति श्रीविशतिस्थानक विचारामृतसङ्ग्रहः सम्पूर्णः || श्री || ग्रं० ४० । For Private & Personal Use Only www.jainelibrary.org
SR No.018012
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy