SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) COLOPHON : OPENING: CLOSING : लोकालोकावभामी स्फुरदुरुविमलज्ञानसद्दीपदीप्तं, प्रध्वस्तध्वान्तजालं वितरतु स सुखं पाश्र्वनाथोऽत्र नित्यम् ॥१॥ इत्थं मन्त्राक्षरोत्थं वचनमनुपमं पार्श्वनाथस्य नित्यं, विद्वषोच्चाटनादिस्तभनजयवसं पापरोगापनोदि । प्रोत्स्त्सर्यज्जंगमादिस्थविरविषमुखध्वंसनं स्वायुदीर्घ ___रारोग्यश्वर्ययुक्तो भवति पठति यः स्तोति तस्येष्टसिद्धिः ॥८॥ इति श्रीपार्श्वनाथस्तवनं सम्पूर्ण समाप्तम् । 2215. सर्वजिनस्तुतिः श्रीशत्रुञ्जयमुख्यतीर्थतिलकं श्री नाभिराजाङ्गजं, नेमि रैवतदेवतं जिनपति चन्द्रप्रभं पत्तने । तारङ्गेप्यजितं जिनं भृगुपुरे श्रीसुव्रतं स्तंभने, __ श्रीपाश्वं प्रणमामि सत्यनगरे श्रीवर्द्धमानं त्रिधा ॥ १ ॥ शक्रश्चन्द्ररविग्रहाश्च धरणे द्रब्रह्मशान्तिबिका, (?) दिक्पालेशकपद्दिगोमुखगणाश्चक्रेश्वरी भारती। जैनज्ञानतपःक्रियावतविधिः श्रीतीर्थयात्रादिषु, श्रीसंघे चतुरां चतुर्विधिसुरास्ते सन्तु भद्रङ्कराः ॥ ४ ॥ इति श्रीजिनस्तुतिः। 2317. विंशतिस्थानकविचारामृतसंग्रहः xxxxx यारपूषा, कायव्वा वीनरागाणं ।। २६ ।। कुसुमक्खयगंधपईव-धूवनेविज्जफलजलेहिं पुणो । __ अट्ठविहकम्ममहणी, जिरणपूषा अट्टहा भणिया ॥ २७ ॥ इति श्रीविंशतिस्थानकविचारामृतसंग्रहाख्ये ग्रन्थे श्रीतपोगच्छेश-श्रीजयचन्द्रसूरि राजशिष्येण जिनहर्षगणिना निर्मिते विंशतिस्थानककथा। ग्रन्या. १५० अ.८ । इति वीसस्थानकसम्पूर्णमिति । अर्हत्कर्म श्रुवापोस्या विंशतेरेकमप्यदः ।। पदमाराधयत्येवं सम्यग्विधिपुरस्सरम् ॥ १ ॥ XXX तपोगच्छेऽभवद् भूम्ना महिम्ना विश्वविश्रुतः । जगच्चन्द्रगुरुः श्रीमान् सम्यग्ज्ञानक्रियानिधिः ।। १२ ।। श्री देवेन्द्रगुरुस्तस्य पट्टऽभून्न प्रकटप्रभुः । प्रादेशनासमाजे तद् वस्तुपालसभापतिः ॥१३ ।। तच्छिष्याः कीर्तिविख्याताः विद्यानन्दमुनीश्वराः । अजायंत जगत्पूज्या ज्यायो ज्ञानक्रियागुणैः ॥ १४ ॥ COLOPHON: OPENING: (on f. 2.) CLOSING : & COLOPHON: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018012
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy