________________
70
Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-A (Appendix)
OPENING:
I In a different hand writing ] ॥ संवत् १७२८ वर्षे लिपिकृतं श्रीअंचलगच्छे। श्रीखरतरगच्छे । उ० श्रीखेमजी शिष्य पं० कुंभजी वाचनार्थ । संवत् १७४१ दतं ढीकोडाग्रामे ए स्तोत्र अजमिपि सप्रभाविक सशुद्ध ॥ १॥
2123. पार्श्वनाथस्तोत्रम् ॐ ह्रीं श्रीधरणोरगेन्द्रमहितः श्रीसप्तभोगोल्लसन्
मारिणक्यावलिकान्तिसञ्चयदितध्वान्तप्रपञ्च प्रभो। श्रीवामोदरचारुपङ्कजवनोमात्तेण्डबिम्बायते,
विघ्नश्रेरिणविमंथ[नो] विजयते श्रीपार्श्वनाथो जिनः ॥ १॥ निःशेषमन्त्राक्षरचारुमन्त्रं श्रीपाश्वतीर्थेश्वरनामधेयम् । सदा स्मरामः प्रमदान्महामः प्रीत्या नमामः कुशलं लभाम ।। ५ ।।
इति पार्श्वस्तवनम् ।
CLOSING:
COLOPHON:
W.-OPENING:
Ct.OPENING
2128. पार्श्वनाथस्तोत्रं सटीकम् लक्ष्मीर्महस्तुत्यसतीसतीसती प्रवृद्धकालो विरतोऽरतो रतो।
जरारुजापन्महता हताऽहता पाश्र्वं फरणे रामगिरौ गिरी गिरी ॥१॥ [व्या०] हे महस्तुत्य हे उत्सववर्णनीय हे मित्र सति पुरुष ई इति सम्बोधते सती विद्यमाना सती उत्तमा साध्वीत्यर्थः । प्रवृद्धः के सुखे पाल उद्यमो यस्य प्रवृद्धकालः विरतः सार्वविरतः अरतं ब्रह्मचर्य तस्य उ रक्षा तत्र रतः जरारुजा आपत् एतावति कृते किं स्यात् त्वया महता हता नाशं प्रापिता पूर्व केनाऽपि संसारिणा न हता विध्वस्ता पाश्र्वनाथसमीपं फण गच्छ तत्र योत्रां कुरु इ सन्निधौ प्रत्यक्ष वा रामनामनि गिरी पर्वते किविशिष्टः त्वं गिरा उपलक्षितः ऊ इति निश्चयेन अव्ययानामनेकार्थत्वात् ॥१॥ तर्के व्याकरणे च नाटकचये काव्याकुले कौशले,
विख्यातो भुवि पद्मनन्दिमुनिपस्तत्वस्य कोशं निधिः। गम्भीरं यमकाष्टकं भरणति यः सम्भूय सा लभ्यते,
श्रीपद्मप्रभदेवनिर्मितमिदं स्तोत्र जगन्मङ्गलम् ॥ ६॥ Ct. upto 3rd Padya only 2129. पार्श्वनाथस्तोत्रम्
श्रीगुरुभ्यो नमः । श्रीमद्देवेन्द्रवृन्दामणिमुकुटतटीज्योतिषांचक्रवालः,
व्यालीढं पादपीठं शठकपठकृतोपद्रवा व्याधितस्य ।
W.-CLOSING :
OPENING:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org