SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ 70 Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-A (Appendix) OPENING: I In a different hand writing ] ॥ संवत् १७२८ वर्षे लिपिकृतं श्रीअंचलगच्छे। श्रीखरतरगच्छे । उ० श्रीखेमजी शिष्य पं० कुंभजी वाचनार्थ । संवत् १७४१ दतं ढीकोडाग्रामे ए स्तोत्र अजमिपि सप्रभाविक सशुद्ध ॥ १॥ 2123. पार्श्वनाथस्तोत्रम् ॐ ह्रीं श्रीधरणोरगेन्द्रमहितः श्रीसप्तभोगोल्लसन् मारिणक्यावलिकान्तिसञ्चयदितध्वान्तप्रपञ्च प्रभो। श्रीवामोदरचारुपङ्कजवनोमात्तेण्डबिम्बायते, विघ्नश्रेरिणविमंथ[नो] विजयते श्रीपार्श्वनाथो जिनः ॥ १॥ निःशेषमन्त्राक्षरचारुमन्त्रं श्रीपाश्वतीर्थेश्वरनामधेयम् । सदा स्मरामः प्रमदान्महामः प्रीत्या नमामः कुशलं लभाम ।। ५ ।। इति पार्श्वस्तवनम् । CLOSING: COLOPHON: W.-OPENING: Ct.OPENING 2128. पार्श्वनाथस्तोत्रं सटीकम् लक्ष्मीर्महस्तुत्यसतीसतीसती प्रवृद्धकालो विरतोऽरतो रतो। जरारुजापन्महता हताऽहता पाश्र्वं फरणे रामगिरौ गिरी गिरी ॥१॥ [व्या०] हे महस्तुत्य हे उत्सववर्णनीय हे मित्र सति पुरुष ई इति सम्बोधते सती विद्यमाना सती उत्तमा साध्वीत्यर्थः । प्रवृद्धः के सुखे पाल उद्यमो यस्य प्रवृद्धकालः विरतः सार्वविरतः अरतं ब्रह्मचर्य तस्य उ रक्षा तत्र रतः जरारुजा आपत् एतावति कृते किं स्यात् त्वया महता हता नाशं प्रापिता पूर्व केनाऽपि संसारिणा न हता विध्वस्ता पाश्र्वनाथसमीपं फण गच्छ तत्र योत्रां कुरु इ सन्निधौ प्रत्यक्ष वा रामनामनि गिरी पर्वते किविशिष्टः त्वं गिरा उपलक्षितः ऊ इति निश्चयेन अव्ययानामनेकार्थत्वात् ॥१॥ तर्के व्याकरणे च नाटकचये काव्याकुले कौशले, विख्यातो भुवि पद्मनन्दिमुनिपस्तत्वस्य कोशं निधिः। गम्भीरं यमकाष्टकं भरणति यः सम्भूय सा लभ्यते, श्रीपद्मप्रभदेवनिर्मितमिदं स्तोत्र जगन्मङ्गलम् ॥ ६॥ Ct. upto 3rd Padya only 2129. पार्श्वनाथस्तोत्रम् श्रीगुरुभ्यो नमः । श्रीमद्देवेन्द्रवृन्दामणिमुकुटतटीज्योतिषांचक्रवालः, व्यालीढं पादपीठं शठकपठकृतोपद्रवा व्याधितस्य । W.-CLOSING : OPENING: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018012
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy