SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-B (8. Bhakti) पुस्तकं लिखितं ह्येतत् ब्राह्मणेन सुबुद्धिना । चतुर्भुजेन वृन्दाया वने गोविन्दसेविते ।। श्रीरामाय नम: । Post-Colophonic: Post-Colophonic: 1729. अन्तकृद्दशाङ्गसूत्रम् संवत् १५९८ वर्षे भाद्रवावदि १ चं (द्र)वारे । पूर्वाभाद्रपदनक्षत्रे सुभनामा योगात् रणथंभदुर्गात् शरजाणीखाणखाणा राज्य प्रवर्तते । लिखितं पूज्य श्रीधनसागरशिष्यानुशिष्य समयसाग[र] लिखितं । सुभं भवतु । श्री स्यात् लिखकपाठकयो ।। 1733. अनुत्तरोपपातिकदशाङ्गसूत्रम् श्रीमदणहिल्लपत्तननगरे श्रीवीरवंशसम्भूतः। श्रेष्ठीधनपालाख्यः समभूद्विख्यातकीर्तिभरः ॥ १ ॥ तत्पुत्रः कुम्पाख्यस्तत्पुत्रो देवडाभिधः प्रथितः । तत्पुत्रो सङ्घाधिपभोलायमुणाभिधौ विदिती ।। २ ।। भोलाख्येन श्रीमतसंघाधीशेन सुवित्तवित्तेन । झांझुनाम्न्या दयितया सहितेन प्रौढवित्तेन ।। ३ ॥ श्रीजनबिम्ब..... Post-Colophonic : 1756. ज्ञाताधर्मकथाङ्गसूत्रम् संवत् १४८३ वर्षे । पुस्तिका लखिता । मंगलम् । ( In a different hand writing ) आस्ते प्रवीण (:) प्रथितप्रशंसः प्राग्वाटसवंशमणीवतंसः । नायाभिधः साधुरबाध्यबुद्धिः प्राप्तप्रसिद्धि: परमास्तिकेषु ।। १ ।। यः श्रीपत्तननगरे वसन् सुरत्राणलब्धबहुमानः। विषमतमेपि हि समये श्रीधर्माधारतां भजते ॥ २ ॥ यः स्वात्मानं तत्तन्नानाविधधर्मकर्मनिर्मितिभिः । स्वगुणोद्भवद्यशोभिस्तथा धरित्री पवित्रयति ।। ३ ।। सधर्मचारिणी तस्य नित्यं सद्धर्मचारिणी। रूडीरित्याख्यया ख्याता विख्याता स्वगुणश्रिया ।। ४ ।। तयोः पुत्री पवित्राङ्गी पात्रं सद्गुणसम्पदाम् । अस्ति प्रशस्तचेतस्का चाहीरित्यभिधानतः ।। ५ ।। श्रीदेवगुरुसद्भक्तिसरस्यो हंसिकेव या। पुण्यपद्मरसास्वादमाददाना विराजते ॥ ६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018012
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy