SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) 6. Post-Colophonic: Post-Colophonic सा चाहीः श्राविकानेकधर्मकर्मसु कर्मठा । ज्ञाताधर्मकथाङ्गस्य प्रतिमेतामलीलिखत् ॥ ७ ।। महत्तरादिसाध्वीनां वाचनादिकहेतवे । ग्रन्थोऽयं लेखितो जीयाद् यावच्चन्द्रदिवाकरौ ।। ८ ।। इति प्रशस्तिः । 1774. भगवतीसूत्रं सटीकम् संवत् १७३० वर्षे कार्तिकवदि एकादशीदिवसे ११। श्रीमज्जेसलमेरुमहादुर्गे लिखिता प्रतिरियं । सकलक्षितिपालमण्डलमण्डनराउल श्रीअमरसिंहजी विजयराज्ये। कल्याणमस्तु । श्रीरस्तु लेखकवाच (क)योः । शुभं भवतु श्रीः । 1801. स्थानाङ्गसूत्रम् श्रीमदणहिल्लपत्तननगरे श्रीवीरवंशसम्भूतः । श्रेष्ठी धनपालाख्यः समभूद् विख्यातकीत्तिभरः ॥ १॥ तत्पुत्रः कुम्पाख्यस्तत्पुत्रो देवडाभिधः प्रथितः । तत्पुत्री संघाधिपभोला-यमुणाभिधी विदिती ।। २ ।। भोलाख्येन श्रीमन्संघाधीशेन मुदितवित्तेन । झांझू नाम्न्या दयितया सहितेन प्रौढवित्तेन ॥ ३ ॥ श्रीजनविम्बनिर्मापणप्रतिष्ठाप्रवेशगुरुकार्यात् । सम्यक्त्वब्रह्मव्रतधरणसमुच्चारकरणाच्च ।। ४ ।। दर्शनमोदकलम्भन श्रीकल्पप्रमुख्यशास्त्रलेख्यनतः । तद्वाचनविस्तरतः समस्तसंघार्चना विधितः ॥ ५ ॥ स्फूर्जत्र च स क्षेत्र्या-मुप्तमिति स्वीयवर्यधनबीजम् । प्रासाभिधः समजनि तस्य तनुजः सुकृतयुक्तः ।। ६ ।। श्रीमद्वीराख्यवंशाम्बुनिधिकुमुदिनीपद्मनेत्राभुजं मः । श्रीीनामेकविंशत्यनणुगुणगणप्रस्फुरद्बद्धरङ्गः। पासाको गुप्तदानी सकलजनदयापालकः सौवदार खत् सन्तोषधारी जयतु भुवि नवक्षेत्रविन व्ययारः ॥ ७ ॥ प्रासाकेनाऽऽसलदे परिणीता घोतया तु सहितेन । सोदर भीमासोमा 1868. उत्तराध्ययनसूत्रम् श्रीवर्द्धमानपुरि पुण्यनिधिः प्रसिद्धः, श्रेष्ठी बभूव स धनो ननु वद्धमानः । Post-Colophonic: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018012
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy