SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur Jodhpur Collection) 59 योऽभांक्षीन् मुनिभाषित सुविदधद् ब्रह्मादिभिः केवलं, चित्तेनैव विशोधितेन विदितोऽव्यानन्दसूनुः स नः ॥१॥ श्रीमद्भाष्यकृतो वन्दे टीकाकृतस्तथा सतः । तदुच्छिष्टं हि संगृह्णनाच्छेयं पूज्यतां सताम् ॥ २ ॥ संग्रहेणोदिता येऽर्थाः कारिकाभिः सतां मुदे । वैशा क्रियते तेषां सुबोधाय हि कौतुकात् ॥ ३ ॥ नत्वा श्रीगुरुपादाब्जं क्रियते वनमालिना। संतोषाय मुकुन्दस्य श्रुतिसिद्धान्तसंग्रहः ॥ ४ ॥ अथ निर्विघ्नग्रन्थसमाप्तिकामनया कृतं विशिष्टेष्टदेवतास्मरणरूपमङ्गलं शिष्यशिक्षाय ग्रन्थादौ निबध्नाति-श्रीरिति । श्रीरचलोरसि भाति यदीये गोर्वदने प्रचलास्त्यनवद्या। ब्रह्मशिवेन्द्रमनोभिरगम्यो वाजिमुखोऽवतु नः स हि विष्णुः ॥ १॥ CLOSING: मायाविचित्रशक्तिः स्यादिन्द्रस्त्वीयते पुरुः । अवतारादिरूपेणान्तर्याम्यादितया तथा ॥ २६३ ।। ननु इन्द्रो मायाभिः पुरुरूप ईयत इति श्रुत्या ब्रह्मणो बहुभवनोक्त्या विश्वास्य मिथ्यात्वं तत्राह मायेति मायां च प्रकृति विद्यान्मायिन च महेश्वरमिति श्रुतेर्मायाविचित्रशक्तिस्तयकोप्यवतारान्तर्यामित्वादिना बहुधा प्रतीयते हरिः ।। २६० ।। भगवतोऽद्धिकञ्जस्य श्रीगोपालस्य रेणवः । क्रियासुर्वैभवं वाचामघराशेश्च शोधनम् ॥ १ ॥ भुक्त्वा श्यामाकमुष्टि विपदमदमयद्दीनबन्धुद्विजाते दत्वा भूती पराः स्वावृतकर इति मा देहि मां पद्मया यः । द्रौपद्याः शाकलेशात् त्रिभुवनमपुषद्यत्वनां दुःप्रसाधो, वाक्यानां संग्रहान्मे भवतु मुररिपुः कारितात् स्वेन तुष्टः ।। १ ।। श्रीगोविन्दविहारभृषिसभुवो वृन्दावनात् प्राग्दिशि, क्रोशानां त्रिपु(यु)गे पुरे मुनिभरद्वाजीयवंशोद्भवाः । श्रीशन्नाहमुचो बसन्ति विबुधो वर्णो हयभूत्तत्कुले सम्पूर्णः श्रुतिसंग्रहो विरचितो यस्तेन कृष्णेच्छया ॥ ३ ॥ COLOPHON: इति श्रीवेदान्तसिद्धान्तसंग्रहे श्रीवनमालिविरचिते षष्ठोऽध्यायः ।६। समाप्तोऽयं ग्रन्थः । Post Colophonic: वन्दे श्रीवनमालिदासपदयोयुग्मं श्रुतीनां चयं, येनालोड्य यकारि कृष्ण पदयोनिकतानं मनः । मायावादिसि (सि) रस्सु येन निहिता भक्तन होपानहो । यद्ग्रन्थेषु निधाय बुद्धिमतुलां प्राप्तस्तदीयां गतिम् ।। १ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018012
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy