SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ 58 Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-A (Appendix, OPENING: CLOSING COLOPHON: श्रीवल्लभाचार्यपदाम्बुजाते यदि प्रभाते स्मृतिवर्त्म याते ।। चेतः पुनाते विपदं लुनाते श्रेयस्तदा ते सकलं ददाते ॥ १ ॥ 1706. तत्त्वयाथार्थ्यदोपनम् श्रीपरमात्मने नमः। पञ्चविंशतितत्त्वेषु तत्त्वज्ञानमवाप्तवान् । प्रादिसृष्टौ नमस्तस्मै कपिलाय महर्षये ।। अथातस्तत्त्वव्याख्यां व्याख्यस्यामः इति । कश्चिद् ब्राह्मणस्त्रिविधेन दुःखेनाभिभूतः सांख्याचार्य कपिलमुनि शरणमुपागतः। अथ कुलगोत्रनामस्वाध्यायं निवेद्याह-भगवन्! किमाह परं याथार्थ्यम् ? किं ज्ञात्वा कृतकृत्यः स्यात् ? कपिल उवाच । कृतं परोपकाराय तत्त्वयाथार्थ्यदीपनम् ।। तेन मे प्रीयतां कृष्णः परमात्मा जगद्गुरुः ॥ १॥ स्वतन्त्रत्वात् स एवेकः कर्त्ता गोपालबालकः । श्रीकृष्णाख्यो महेशानो दारुयन्त्रसमस्त्वहम् ।। २ । पुराणार्थ बुभुत्सूना बोधार्यव मयेरितम् । तेभ्यः समर्थितं चैतत् तेनापि प्रीयतां हरिः॥३॥ इति भावविश्वनाथदीक्षितसूनुगणेशकृतं तत्त्वयाथार्थ्यदीपनं सम्पूर्णम् ॥ १॥ 1720. वेदान्ततत्त्वबोधः श्रीगणपतये नमः । श्रीसुदर्शनाय नमः । कश्चिन्तितो हरति ध्वान्तमशेषमन्त बर्बोधप्रदस्तरणिकोटिसमप्रभो वै। यो ज्ञानवादविभवां हि ददाह काशी तं श्रीसुदर्शनमहं हृदि चिन्तयामि ॥ १ ॥ इति श्रीसनत्कुमारनारदसम्प्रदायप्रवर्तकाद्याचार्यश्रीभगवनियमानन्दानुयायिनानन्तरामे (गे)ण रामेण विरचितं वेदान्ततत्त्वबोध समाप्त । संवत् १९२१ का मिति भाद्रवा शुक्ल पक्ष २ शुक्रवार । श्लोक-दक्षिणा द्विजवर्येभ्यो दत्वा स्नानत्रिवैष्णवान् । ___ संतोष्य शुद्धभावेन सूतमागधबन्दिना ।। इति नारदपञ्चरात्र चत्वारिंशत्तमपटले । हस्ताक्षर ललताप्रसादव्यास पारीक का। 1721. वेदान्तसिद्धान्तसङ्ग्रहः सटीकः श्रीहयग्रीवाय नमः । गोप्याबद्ध उलूखले निजवशो ध्यायन्न नीति निजा मिच्छन् रक्षकमात्मनश्चपलदृग् बन्धं विमोक्तुं द्र मौ । OPENING: COLOPHON. Post-Colophonic: OPENING Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018012
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy