SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) Ct OPENING : Ct. CLOSING: COLOPHON: इति श्रीगोकुलाधीशपदसरसिज सेवापथप्रवर्त्तकश्रीवल्लभाचार्यचरणाब्ज रेगुश र रगश्रीकल्याणरायात्मजश्रीहरिरायानुजश्रीगोपेश्वरविरचिता सन्न्यासनिर्णय विवृतिः । 1686. सन्न्यासनिर्णयविवरणम् श्रीकृष्णाय नमः | Ct. COLOPHON Post Colophonic : OPENING : (f. 3) CLOSING : COLOPHON : गोपेश्वरेण विहिता विवृतिवितन्यात्, Jain Education International सन्न्यासनिर्णय इदं विदुषां विनोदम् ॥ १ ॥ स्वाचार्यवर्यचररणोदितभक्तिमार्ग प्रारम्भकालिकजनत्यजनप्रकारम् । सन्न्यासनिणयमयं विवृणोति दासः, श्री बालकृष्ण पदपद्मनिवेशितात्मा ॥ १ ॥ भगवता सन्न्यासस्य स्फोरणा देवाचार्यैस्त्रिदण्डसन्न्यास एव कृतः भार्यादिभिराज्ञायाः । अदाने स्वपर्णशालाज्वालनं प्रदश्य तैर्निर्गच्छत शीघ्र निर्गच्छतेत्युक्ते कारककौपीने गृहीता निर्गता:, ततो अग्निरपि शान्तः । ततो यथाविधिसन्न्यासं गृहीत्वा श्ररेलग्रामात् काश्यामागताः । मासमात्र चानशनं कृतम् । दिनाष्टकं च मौनव्रतं तेन पूर्वाज्ञाद्वयस्थदेशदेहत्यागी पाक्षिकदोषपरिहारेण कृतौ । तत श्राषाढशुक्ल द्वितीयायां सिद्धिं गता इति प्राचां वाक्यादवगम्यते । कर्मोपसंहृतिगतश्रुतिसूत्रगं यद्, यद्बोधितं भगवता निजभृत्यमुख्ये । 57 यच्चेतरत्तदनुसृत्य च वाक्यजातं सन्न्यासनिर्णयमयं व्यवृणोत्तदीयः ॥ १ ॥ इति श्रीवल्लभाचार्य चरणकतान पीताम्बरात्मजपुरुषोत्तमविरचितं सन्न्यासनिर्णयविवरणं सम्पूर्णम् । मिति श्रावणसुदि ६ संवत् १६१६० ग्र० ५५० । 1697 सिद्धान्तरहस्य विवृतिः XXX प्रशब्दो वा अत्रोक्तिः केवलकृपयैवाविर्भूय नत्वाचार्य प्रार्थनयेति ज्ञापनाय प्रशब्दोपादानम् । साक्षाद् भगवद्वाक्यकथनं सर्वेषां सम्यक् हृदयारूढं न भवतीति तस्माद् वाक्यार्थ एव । यथा सम्यक्हृदयारूढो भवति तथा पद्यबन्धेन कथनं प्रतिज्ञानते । तदक्षरश उच्यत इति । भक्ति सिद्धान्तवाक्यानां श्रुतानां भगवन्मुखात् । स्वाचार्यैः पद्यबन्धानां स्वीयानां बोधसिद्धये ।। १ ।। व्याख्यानं कृतमाचार्यपदपद्माभिधेन मे । स्वाचार्यास्तेन तुष्यन्तु मयि निःसाधने स्वतः ॥ २ ॥ इति श्रीपितृचरणकतानश्रीगोकुलनाथजीविरचिता सिद्धान्त रहस्यविवृति सम्पूर्णम् । For Private & Personal Use Only www.jainelibrary.org
SR No.018012
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy