SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ ___56 Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-A (Appendix) OPENING: (12) 1679. विद्वन्मण्डनटीका x x x ते सति कमलप्रकाशो जायते तथा प्रभौ प्रकटे सति हरिरतिमार्गकमलप्रकाशो जायते । श्रुतिसूत्रेति । विट्ठलः सुधीः विद्वन्मण्डनं कुरुते । अन्यदपि मण्डनं मरिण भिर्जटितं इतीदं मण्डनं श्रुतिमत्वादिभिर्मरिणभिर्जटित। अन्यदपि मण्डनं मौक्तिक ग्रंथितं । इदं मण्डनं युक्तिमौक्तिकैम्रथितं । युक्तीनां मुक्तासादृश्यत्वेन निर्दोषत्वं व्यज्यते। CLOSING: OPENING: CLOSING: COLOPHON: Ct. OPENING न पीति । प्रकारास्वरूपोपि वन्हिर्वक्त न शक्यते, उष्णजले प्रकाशानुलम्भात्, अग्नेरभावप्रसङ्गात् । किञ्चेति । सः जीवः यस्मिन्काले इतः शरीरात् ऊर्व कामति । 1684. सन्न्यासनिर्णयः य(प)श्चात्तापनिवृत्यर्थं परित्यागो विचार्यते । स मार्ग(\) द्वितीय (यः) प्रोक्तो भक्तो ज्ञाने विशेषतः ॥ १ ॥ कर्ममार्गेण कर्त्तव्यः सुतरां कलिकालतः । अत प्रादौ भक्तिमार्गे कर्तव्यत्वाद् विचारणात् ।। २ ।। इति कृष्णप्रसादेन वल्लभेन विनिश्चितम् । सन्न्यासवरणं भक्तावन्यथा पतितो भवेत् ।। २२ ।। इति श्रीवल्लभाचार्यविरचितं सन्न्यास निर्णय समाप्तम् । 1685. सन्न्यासनिर्णयः सटीकः श्रीकृष्णाय नमः । श्रीवल्लभाचार्यचरणकमलेभ्यो नमः । श्रीविठ्ठलचरणकमलेभ्यो नमः। अथ श्रीगोपेशजीकृत सन्न्यासनिर्णयटीका लिख्यते । विविधविरहभावावेशजक्लेशभाजा ___ मनुभवविषयः सन् गोपिकानां कृपाब्धिः । कलयति निजरूपानन्दपीयूषपानं, सकृदपि स कृतार्थ मां प्रसन्नः करोतु ॥ १ ॥ श्रीगोपिकाधीशपथानुगानां सेवाकथासक्तिसमर्थनाय । य एक एवास्ति विभुस्तमेव श्रीवल्लभाख्यं मुहुराश्रयेऽहम् ॥ २ ॥ श्रीमद्वल्लभसूनोः श्रीविठ्ठलनामधेयस्य । पदकमलद्वयममलं मनसि मदीये समुल्लसतु ।। ३ ॥ स्वाचार्यचरणपङ्कलपरागपुरुरागरक्तपरभागान् । अभिवन्दे पितृचरणानहमतिभक्त्या तदाप्तमतिः ।। ४ ।। श्रीविठ्ठलेशचरणाब्जयुगानुगश्री कल्याणरायतनयेन मुदा विचार्य । CLOSING: For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.018012
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy