SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ ___Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) 55 भुक्तभुजङ्गमविहङ्गमभूपतिभ्यां पादाम्बुजं दिशतु पाण्डवसारथिर्मे ॥ २ ॥ ऊरीकृत्य तु लक्ष्मणार्यपृतनासन्तानदन्तावलान्, पृथ्वी निर्जरतल्लजानुपनिषसिद्धान्तबद्धाशयान् । अन्यानप्यरविन्दलोचनदयाविन्यासधन्या वयं, तूलायापि तृणाय वा न च तुषच्छेदाय मन्यामहे ।। ३ ॥ अहं खलु लक्ष्मणाचार्यः सिद्धान्तनिष्णातविष्णुभक्तजननासीरवीरः शुनासीर पुरोहितसदृशमपि परपक्षपातिनमन्यथयन् अनन्यथासिद्धगुरुभक्तिप्रभावपरिणतपरमभक्त्युपलभ्यमानसभ्याभिधेयवचनो वरदाचार्यः, पङ्कजनाभपादारविन्दमकरन्दमधुकरायमारणमानसंधर्मसम्प्रदायत्तिनी व्यवस्थापनसंतोषितसर्वाचार्य: श्रीमद्वेदान्ताचार्यरस्मतातपादैः अगस्त्यभाषया प्रणीतमध्यात्मविद्भिरवधार्य रहस्यत्रयसारार्थविरोधपरिहारमशेष देशवासिनामपि परशेषत्वज्ञानरसिकानां संग्रहणसिद्धये सोपबृहणनिपुणनिरूपितनिगम संवादसंस्कृतया संस्कृतभाषया सम्यगनुकथयामि । CLOSING : इत्थं हैतुकंसम्प्रदायपदवीनिष्णातविद्वद्विषां, ग्रीवाभङ्गमिवातनोद्धि वरदाचार्यो विचार्य स्वयम् । शङ्काशङ्क विधूननं शतमिदं शान्ताशयप्रीतये, श्रीमल्लक्ष्मणयोगिराजविजयप्रस्थानचैत्रध्वजः ॥ १॥ मुक्ति शिष्यकरस्थयामि मुरुभिद्भक्ति व्यवस्थापये, तद्भक्तषु च कारयामि नियता भक्ति समस्तं जनम् । राजन्यानपि रजयामि समये रामानुजार्योक्तिभिः, ___ सर्वारीनपि साहसेन विजयी धिक् चर्करीमि क्षितौ ।। २॥ COLOPHON : इति विरोधपरिहारे चतुर्थोऽधिकारः। सम्पूर्णोयं ग्रन्थः । Post-Colophonic: संवत् १८४३ फाल्गुनमासे वृष्णपक्षे नवमी रविवासरे लिखितः। श्रीपरमात्मने नमः। ___1675. ब्रह्मसूत्राणुभाष्यमरीचिकावृत्तिः OPENING: श्रीगोपीजनवफ्लभाय नमः। तृतीयेऽध्याये साधनानां विचार्यमाणत्वात् साधनेष्वन्तरङ्गत्वात् प्रथम अधिकारिणः पञ्चाग्निप्रक्कमेण जन्म विचार्यते । तत्र ब्रह्मज्ञानीपयिकशरीरान्तरनिष्पत्तये अस्माच्छरीरात् केवल एक जीवो निर्गच्छति संस्कृतभूतसहितो वेति संशयः । CLOSING : सम्राश्रीजयसिंहाज्ञां प्राप्य ब्रजनाथभट्टन। अणुभाष्यभास्करस्य मरीचिकेयं कृता जयतात् ।। १॥ COLOPHON: ____ इति श्रीब्रह्मसूत्राणुभाष्यानुसारिवृत्ती मरीचिकाख्यायां चतुर्थाध्यायस्य चतुर्थश्चरणः । समाप्तश्चतुर्थोऽध्यायः श्रीरस्तु । www.jainelibrary.or For Private & Personal Use Only Jain Education International
SR No.018012
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy