SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ 54 Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-A (Appendix) COLOPHON : OPENING: संघाच्छे यस उपघातं माष्णु इत्यन्वयः । ग्रन्थस्य साम्प्रदायिकत्वं दर्शयितुं गुरोरात्मनश्च नाम निर्दिशन् ग्रन्थोत्पत्तिसमयं कथयति-श्रीदेवेश्वरेति । समाप्तो भगवन्नमस्काररूपं मंगलमाचरति-भुजंगममिति । शुभसम्प्रदायभणितीरनुसृत्य मतं च रामतीर्थगुरोः । एतत्प्रबन्धं......व्याकारि मया प्रयत्नेन । इयं संक्षेपशारीरसुखबोधनदीपिका। अन्तस्तमः प्रशमनी सद्भिः स्नेहेन पूर्यताम् ।। ___ इति श्रीमत्परमहंसावतंसश्रीरामतीर्थमुनिशिष्याग्निचित्पुरुषोत्तममिश्रकृतौ संक्षेप शारीरकसुबोधन्यां चतुर्थोध्यायः । समाप्ता चेयम् । श्रीविश्वेशपदद्वन्द्ववन्दनं शं ददातु नः । न चात्रातीवकर्तव्यं दोषदृष्टि......नः ।। दोषोत्थविद्यमानोपि तच्चित्तानां प्रकाशते । निर्दोषत्वैकत्वात् स त्वं क्व बालो कस्य दृश्यते । सापवादावतः कश्चिन्मोक्षस्वर्गावपि प्रति । 1648. पञ्चधाटीटीका श्रीगणेशाय नमः। श्रीमत्य शिल्पकरुणादिसकलकल्याणगुणसिन्धुररिणमाद्यष्टसिद्धिनायको भगवानने कशीर्षाः वैनाशिकचार्वाकादिविनश्यमानवेदमार्गोद्घाटनहरि श्रीशङ्करभाष्यप्रवृत्तौ सत्यपि श्रीमद्भगवद्दासानुरञ्जकवैष्णवगुणवर्णनहरिसेवाप्रधानककैवल्याद्य खिलार्थदायकनित्यमुक्तगरुडविष्वक्सेनसनन्दनादिहृदयानन्देकरं भागवतपथं प्रवतयिष्यन् श्रीरामानुजार्यरूपो वभूव तं भगवत्प्रपन्नजनवत्सलमाचार्य कश्चित् स्वमार्गानुकूल शिष्टाचारभावनारसिकस्तद्वीर्य रूपगुणवर्णनेन स्तौति । पाखण्डेति पञ्चभिः। श्रीमत्सौशील्यवात्सल्यगुणानामाकरस्य च । जयपत्तनेऽधुना राधागोविन्दस्य महात्मनः ।। दासेनेयं कृता व्याख्या पञ्चधाट्या ह्यविस्तरात् । संशोध्यतां च भवता दोषो मा मा प्रदीयताम् ।। श्रीहरिभक्तबालोत्साहार्थम् । 1653. विरोधपरिहारः श्रीमते रामानुजाय नमः। श्रीमवेंकटनाथार्यनन्दनो नन्दयाम्यहम् । शेषशायिपदाम्भोजशेषत्वज्ञाननिर्मलान् ॥ १ ॥ आविष्कृतः श्रुतिगणरविरोधवृत्त्या काले कदा विरचयन् रजनी दिवापि । CLOSING: OPENING: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018012
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy