SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ ____52 Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-A (Appendix) दाधीच रामचन्द्राख्यः शिष्यस्तस्य हरेरहम् । तदीयकृपयैवात्र ग्रन्थे सम्मतिदोऽभवम् ।। २ ॥ [ ११ श्रीनन्दनन्दनपदाम्बुजचञ्चरीक धीचवंशमुकुटहरिशर्मविज्ञः। संसारवारिधिमहोमिनिपीडितानां, हेतोस्तरिविरचिता रुचिरा सुधेयम् ॥ १॥ विरच्य वेदान्तसुधामनल्पशास्त्रज्ञतैवात्र न पण्डितेषु । स्फुटीकृता किंतु तयव सार्द्ध परोपकारप्रियतापि पूर्णा ॥ २ ॥ सुधां विधातुर्विदुषोऽस्य शिष्यो बुन्दीधराऽऽखण्डलनाथवान् यः । स श्रीनिवासो व्यलिखत् स्वकीयं भावं नगाङ्गाङ्कमहीमितेऽब्दे ॥ ३॥ ज्येष्ठशुक्लाष्टम्यां कृतिरियम् । । १२ ] बुन्दीट्पुरोधोहरिशर्म निर्मिता बुभुत्सुलोकोपकृतौ सदोद्यता। या सेविताऽपाकुरुते मुधाभ्रमं सुधा बुधानां मुदमादधातु ॥ १ ॥ विचाराब्धेः समुद्ध त्य सुधां हरिरिहाऽतनोत् । तां निपीयाऽमरोप्यक्षणा मत्तोऽमनुत सुन्दराम् ॥ २॥ मुनिरसनन्दधरामितविक्रमवर्षे शुचौ मासे । कृष्णदले मुनितिथ्यां चन्द्रजवारेऽमरो व्यलिखत् ।। ३ ।। श्रीः ममथ्य वेदान्तविचारवाद्धि बुद्धया बुधैः श्रीहरिभिर्हता या। सुधा दधातीह मनः सुमोदं सुधाकरादप्यधिकं सतां सा ॥ १॥ देवीशङ्करशर्मा बुन्दीनाथं समाश्रितः मापम् । गिरिरसनन्दक्ष्माब्दे श्रीहरिशिष्योऽकृत श्लोकम् ॥ २ ॥ [ १४ ] अद्व तसिद्धान्तनिरूपकाणि सन्त्वत्र शास्त्राणि कृतानि सद्भिः । बुन्दीस्थदाधीचहरिप्रणीता हिताय वेदान्तसुधा सुधैव ।। १ ॥ प्रतो हय पादत्त बुधास्सुधामिमामयत्नलब्धां धरणीतलेपि।। इत्याह्वयत्यत्र वधोचिगोत्रजो गोवद्धनोऽयं विततोद्ध बाहुः ॥ २ ॥ [ १५ ] दाधीचान्वयभूषणो द्विजवरो बुन्दीन्द्रमान्यो हरि न नाशास्त्रविलोडनाहृतरसः श्रीकृष्णसेवापरः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018012
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy