SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) Jain Education International क्रमाढधमान्यगुम्फिता सभा समासपद्धती, भ्रमापमाननक्षमा प्रमातृमालयादृताऽनुमाऽऽगमानुगा सुधा | क्षमासमाधिमौनिता, शमादिभावबोधिनी प्रमाणमाविरस्त्वसौ ॥ २ ॥ पराशरादिसेविते पुराणराजिसम्मता पुरापराधनाशिनी, परावरावबोधके, धरासुरादृते मते नरानुरागदा सुधा । गिरा परा गुणोज्ज्वलत्तरा विराजतां भुवि ॥ ३ ॥ सदा मुदावहा सुधा खिदाभिदां वितन्वती, वदावदालिसम्मता सदाविदाररणक्षमा । विदाssपदां निवारिणी भिदाच्छिदा विनोदिनी, मदावदानदास्तु सा सुदान्तिदानसादरा ॥ ४ ॥ उदधरदधुना सुधां बुधाय्यो हरिरतुलां सुविचारसागराद् याम् । धरणिसुरवरा निपीयतां द्राग् भजत मुदं विबुधाधिकामिव ॥ ५ ॥ द्वैतमतजिज्ञासुबालबोधोपयोगिनी । सुगमा निगमान्तार्थज्ञापने भासते सुधा ॥ ६ ॥ लक्ष्मीकुमारताताचार्यः सम्मतिमदात् सुधां वीक्ष्य । नगरसन व चन्द्राब्दाssषादशितिप्रतिपदि प्रेम्णा ॥ ७ ॥ श्रीः [ ` ] श्रीवेदान्त सुधा कृतिर्विजयते तत्वावबोधक्षमा, मायावादमतान्धकारशमने चन्द्रायमाणा भृशम् । सच्चक्रस्य रतेर्विशेषविषयीभूता नितान्तं गुणे र्युक्ता श्रीहरिशास्त्रिभिर्विरचिता लोकोपकारव्रता ॥ १ ॥ यासारसंसारतमः प्रसारविदारणे सूरसमप्रभावा । बुधादृता या वसुधासुधा चेत्यहो मुदे नेयमुदेतु कस्य ॥ २ ॥ तां श्रीहरिशास्त्रिकृतां काशीस्थितभूरिसूरिभिश्च नुताम् । को नु कृती नो मनुतां स्वान्तान्तस्तिमिरनाशने प्रथिताम् || ३ || पद्यत्रयीमिमां तस्था गुणपीयूषलम्पटः । बुन्दी निवासी व्यतनोन्माथुरो रामवल्लभः ॥ ४ ॥ श्रीः [ १० ] ख्यात श्रीहरिरिह निर्मले कुलेऽस्मिन्, दध्यग्जे घरणिसुरोपकारजन्मा । स श्रीमान् सपदि विचार सागराब्धि, निर्मथ्याऽलभत सुधामजन्म हेतुम् ॥ १ ॥ For Private & Personal Use Only 51 www.jainelibrary.org
SR No.018012
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy