SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ __50 Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-A. (Appendix) काशीस्थःशिवकुमारशर्म मिश्रः । सं० १९६६ चैत्रकृष्णस्य चतुर्थ्यामियं लिपिः । ॥ श्रीः ॥ पण्डितश्रीयुत हरिजीपुरोहितमहाशायरचतवेदान्तसुधाभिग्रन्थोऽनेकशारीरकादि. वेदान्तसारसङ ग्रहरूपः प्रामाणिकोऽतिरुचिरः। एतद्ग्रन्थाध्ययनेन छात्राणामनधीताऽशेषग्रन्थेषु व्युत्पत्ति रनायासेन सम्पद्यत इति परामृशति काशीस्थः सुब्रह्मण्यशास्त्री। १९६७ संवत् वैशा० कृ० ३ बुधवासरे। ॥ श्रीः ।। श्रीबुन्दीनगरीश्वराऽऽश्रितहरिप्राज्ञ न भूरिश्रम कृत्वा लोकहिताय साधु घटिता देदान्तसारैरियम् । यां वेदान्तसुधा धिनोति नितरां सार्थेति सम्मन्यते तैलिङ्गोपपदोऽधिकाशिनिवसन्श्रीरामशास्त्री शुभम् ।। १ ।। वैशाखसुदि ५ शुक्र संवत् १६६७ । ।। श्रीः ।। श्रुत्यादीन्यवलम्ब्य महता श्रमेण रचितोऽयं वेदान्तसुधानामको वेदान्तप्रकरणग्रन्थः वेदान्तशास्त्र प्रविविक्षरणां वेदान्त सिद्धान्तं बुभुत्सूनां चाऽतीवोप. कारकः विदितवेदान्तसिद्धान्तानां मनसन्तोषकरश्चेति मनुते पर्वतीयपन्तोपनामक नित्यानन्दशर्मा । शुभम् । वैशाखशुक्ल १० दशम्यां बुधवासरे संवत् १९६७ श्रीः ।। अयं किल श्रीयुतबुन्दीपुरपुरन्दरपुरोहितदाधीचकुलावतंसः परममाननीयशमदमादिसम्पन्नश्रीहरिशर्मपण्डितवरैः विनिर्मित: शारीरकादिनिबन्धेभ्यो वेदान्तरहस्य - निर्णयायासासहिष्णूनां वेदान्ततलजिज्ञासूनामतीवोपकारको विद्वज्जनमनस्तोषाधायको वेदान्तसुघानामकग्रन्थोऽध्ययनप्रवचनादिकार्येषु विख्यात्यह इति निर्धारयति नागेश्वरपन्तधर्माधिकारीति शम् । संवत् १९३७ वैशा शु० ११ गुरौ । बुन्दीस्थपण्डितानां सम्मतयः सतां मता सुधाऽसको हिताऽहितावबोधिनी, द्विता प्रतापखण्डिनी युता शताधिकंगुणः । तता कृता हरिप्रथावत्ताऽद्भुतागमान्तिभि द्रुतादृता विराजतां कुतापतान्तिहेतवं ॥ १ ।। For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.018012
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy