SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) 49 यस्याऽऽसोज्जन्मकर्ता शिववगससुतो वैष्णवाग्र्येषु मुख्यो, बुन्दीधीरामराड्विश्वसनपरमभूस्तत्कृपावाप्तसम्पत् । व्याकृत्यायेषु शास्त्र ष्वधिकपरिचयादाप्ततत्वार्थबोध:, श्रीशाङ घ्रिध्यानदग्धाऽखिल हृदयमलो नानजीरामशर्मा ॥५॥ तत्पुत्रा विद्यायां कृतश्रमा बुन्द्यधीशकृतरक्षाः । गणपति-हरि-प्रानन्दीलाल-जगन्नाथशर्माणः ।। ५ ।। शररसनवचन्द्रमिते १९६५ वर्षे माघे सितेऽष्टम्याम् ।। एतद्ग्रन्थसमाप्ति त्रिषष्टिवर्षो हरिः कृतवान् ।। ७ ।। ___ इति श्रीबुन्दीपुरपुरन्दराणां महाराजाधिराजमहारावराजोपपदश्री १०८ श्री रघुवीरसिंहवर्मणां पुरोहितेन हरिशम्मर्णा विरचितोऽयं वेदान्तसुधानामको ग्रन्थः समाप्तः । अस्मिन्वेदान्तसुधानामकग्रन्थे काशीस्थप्रधानविदुषां सम्मतयः । COLOPHON ।। श्रीः ।। इयं सुधा मुधापियाऽधिकारिरुग्विनाशिनी । कृता हरीतिशर्मर्णाऽऽदृता प्रज्ञानभिक्षणा ॥ १ ॥ इयं वेदान्तसुधा किल बूंदीशपुरोहितदाधीचकुलोत्पन्नपेढवाल-नान्हजीरामशर्मसुपुत्र पं० हरिशर्मणा कृता शारीरकभाष्यादिबृहद्ग्रन्थप्रविविक्षूणां मन्दाधिकारियां परमावतप्रकाशिकेति सहर्ष मन्यते । श्रीमदूर्वाम्नायकाशीब्रह्मघट्टप्रतिष्ठापितकैवल्यधाममठनिवासी-प्रज्ञानानन्दसरस्वती स्वामी। [ २ ] ॥ श्रीः ।। लेखादृत्यविचारमन्दरमथावेदान्त रत्नाकर, स्वालोड्याऽऽहृतगूढतत्वपटलीहैयङ्गवीनो हरिः । धन्योऽयं बुधवाडवप्रियकृते चित्रं तदाविष्कृता ___ऽसौ वेदान्तसुधा धिनोतु वसुधा देवानिति प्रार्थ्यते ॥ १॥ श्रीदाधीचकुलाब्धिपूर्णशशिना बुन्दीद्रविद्वत्सभा स्मारः श्रीहरिपण्डितेन रचिता लोकोपयोगाथिना। अद्वैतागमनिश्चितार्थविशदीकारक्षमाsप्रीणयन्, __मां वेदान्तसुधेति साधु मनुते काशीस्थ-गङ्गाधरः ।। २ ।। संवत् १९६६ चैत्रवदि ३ सोमे।। ।। श्रीः ।। सुधेव वेदान्तसधाऽभिधाना सजीवयित्री कृतिरुज्ज्वलेयम् । संसारहालाहलमूच्छितानां श्रीमद्धरेः शास्त्रिण इत्यवैमि ॥ १ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018012
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy