SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-A. (Appendix) CLOSING: COLOPHON: OPENING : विशेषाणामुपकाराय वेदान्त............ .........प्रत्यूहव्यूहप्रशमनाय प्रथमं साम्बशिवस्पृहणीयं गुणकदम्बहेरम्बमनुसन्धत्ते । तरणिशतसवर्ण कर्णघूर्णद्विरेफा वलितवलितकपोलो... गिरिशगिरिसुताभ्यां लालितं नित्यमङ्क स्वजनभरणशीलं शीलये विघ्नराजम् ।। १ ।। श्रुतिकल्पलताकुञ्जसजाता सूक्तिमञ्जरी । रम्या राद्धान्तरत्नाढ्या रंजयत्वखिलान् बुधान् ॥ २४ ।। इति श्रीमत्परमहंसपरिवा० चार्य श्रीरामचं० सरस्व० पूज्यपादशिष्येण गङ्गाधरेन्द्रस० त्याख्यभिक्षुणा विता वेदां० सू० समाप्त । शुभमस्तु । स्पष्टार्थ पद्यम् । इति श्रीमत्प० परिवा० श्रीरामसर० पूज्यपा० शिष्येण गङ्गाधरेन्द्रसरस्वत्याख्ययतिना विरचिते वेदान्तसिद्धान्तमञ्जरीप्रकाशे चतुर्थः परिच्छेद: ४ समाप्तः । ___1611. वेदान्तसुधा (प्रथमादर्शः) स्फुरतु मम हृदि प्रकाशरूपं वचनमनोऽविषयस्तदात्मतत्त्वम् । रचयति यदधिष्ठिता नितान्तं निखिलमिदं हि जगज्जडापि माया ॥१॥ भ्रमरणमिह कृतं मया सुखाय क्वचिदपि नाणुरपीप्सितस्य लब्धः । कथमपि कृपयेश पादरेणु तव यदि यामि तरामि शोकपारम् ॥ २ ।। भ्रमथ किमु बुधा मुधा परत्र पिबत सुधां वसुधातलेपि लब्धाम् ।। मतिमथितविचारसागरेऽस्मिन् भवति यया भववेदनाविनाशः ।। ३ ।। विद्वद्भ्यो वसुधां सुधामिव सदानन्दप्रदां योऽददा च्छ लायन्ते यशसस्तति प्रतिदिशं यस्य प्रकामं बुधाः । सोऽभूदत्र नरेन्द्रनीतिनिपुणोऽप्यद्वैतनिष्ठापरो, बुन्दीहड्डकुलोद्भवो नरपतिः श्रीरामसिंहः प्रभुः ॥ १॥ श्रीरङ्गशपदाब्जभक्तिनिपुणो दक्ष: प्रजारक्षणे, गाम्भीर्यादिगुणाकरः पुथुयशा दोनाऽनुकम्पापरः । द्विट्सङ्घाततमोनिषूदनरविः श्रीरामसिंहात्मजो, वीरः श्रीरघुवीरसिंहनपतिर्वर्वत्ति सर्वोपरि ।। २ ।। दाधीचवंशस्थितपेढवालकुलप्रसूतो हरिशर्मनामा । व्यधत्त वेदान्तसुधां सुबोधामद्वतवेदान्तमतप्रधानाम् ।। ३ ।। याऽसारसंसारजदुःखचक्र निरस्य बोधं जनयत्यपूर्वम् । तां को न सेवेत बुधोऽमृतार्थी दोषानशेषान् विषयेषु पश्यन् ॥ ४ ॥ CLOSING: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018012
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy