SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) (OPENING: 1579. ब्रह्मसूत्रम् (शारीरकमीमांसा) श्रीगणेशाय नमः । श्रीपरमात्मने नमः । अथातो ब्रह्मजिज्ञासा ।१। जन्माद्यस्य यतः ।२। शास्त्रयोनित्वात् ।३। तत्तु समन्वयात् ४१ ईक्षतेर्ना शब्दं ।५। विकारावत्तिवत् तथाहि स्थितिमाह ।१६। दर्शयतश्चैवं प्रत्यक्षानुमाने ।२०। भोगमात्रसाम्यलिङ्गाच्च ।२१। अनावृत्तिः शब्दात् अनावृत्तिशब्दात् ।२२। इति श्रीमच्छारीरकमीमांसाचतुर्थाध्याय चतुर्थः । संवत् १८४८ मिति ज्येष्ठ सुध ५। CLOSING : COLOPHON: Post Colophonic : 1592. वेदान्तसंज्ञा CLOSING : OPENING ॐ श्रीगणेशाय नमः । श्रीमद्गुरोः पादयुगं नत्वा तस्य प्रसादतः। वेदान्तसंज्ञाः प्रत्येकं निरूप्यन्ते यथामति ।। १ । अध्यारोपाऽपवादाभ्यां निष्प्रपञ्चं प्रपञ्च्यते । इति वृद्धवचनम् अत्राऽध्यारोपो नाम वस्तुनि अवस्त्वारोपः वस्तुसच्चिदानन्दात्मकं ब्रह्म । अवस्तु ---अज्ञानादिसकलजडसमुदायस्वरूपमहाप्रपञ्चः । संवते गलविवरे यत्कण्ठनिनादनकरणं स नादः ।१। अनुस्वारो बिन्दुः ।२। नादैकदेशः कलेत्यर्थः ।३। तथा चासंगाद्वितीयब्रह्मप्रतिपादके वेदान्तशास्त्रे वृद्धवचनमनुसृत्याऽध्यारोपवशात संज्ञाःसन्तीति प्रतिपादितम् । सम्प्रत्यपवादो निरूप्यते-अधिष्ठानमात्रपर्यव. शेषणमपवादः तथा च सर्वप्रपञ्चरहितं ब्रह्माहमस्मीति प्रत्यगभिन्न ब्रह्मज्ञानान्न मुवित रिति सिद्धम् । COLOPHON: इति संज्ञाप्रकरणं समाप्तम् । Post-Colophonic: सम्वत् १६२५ फगुन वदी ४ 1609. वेदान्तसिद्धान्तसूक्तिमज्जरी 'प्रकाश'टीकान्विता ___ प्रोम् श्रीगणेशाय नमः। तारानाथकलाधरस्त्रिजगतां नाथस्त्रयोविग्रहः OPENING: का............................. ... . वामाङ्कस्थितशैलजाङ्कसहितं विघ्नाधिपं लालयन्, सानन्दः शुभदः सहा.......... ............तदुरवगाहवेदान्तशास्त्रार्णवप्रवेशेन बहुविधसिद्धान्त रत्नसंकलनासमर्था...... ............यासेन सर्वसिद्धान्तपरिज्ञानलालसानां मुमुक्षु. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018012
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy