SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ 46 CLOSING : COLOPHON : OPENING: CLOSING : COLOPHON : Post Colophonic: OPENING Catalogue of Sanskrit & Prakrit Manuscripts P. II-A (Appendix) CLOSING 1 (f.1) (f. 2) Jain Education International यदिदं पठितं नित्यं यच्छ्रुणोति दिने दिने । सर्वपापविशुद्धात्मा शिवलोकं स गच्छति ॥ १२३ ॥ इति श्रीमहादेवेनोक्त पार्वतीं प्रति ब्रह्मज्ञानं समाप्तम् । 1577. ब्रह्मसंहिता - सिद्धार्थसङग्रहः श्रीराधायै नमः । ईश्वरः परमः कृष्णः सच्चिदानन्दविग्रहः । अनादिरादिर्गोविन्दः सर्वकाररणकाररणम् ।। १ ।। सहस्रपत्रं कमलं गोकुलाख्यं महत्पदम् । तत्करिणकारं तद्धाम तदनन्तांशसम्भवम् ॥ २ ॥ धर्मानन्यान् परित्यज्य मामेव भज विश्वसन् । यादृशी यादृशी श्रद्धा सिद्धिर्भवति तादृशी ।। ७१ ॥ ग्रह हि विश्वस्य चराचरस्य बीजं प्रधानं प्रकृतिः पुमांश्च । माया हि तं य इदं विभष विधेहि त्वमथो जगन्ति ॥ ७२ ॥ इति श्रीब्रह्मसंगि ( हि ? ) तायां भगवत्सिद्धार्थसङ्ग्रहे मूलसूत्राख्यं पञ्चमो ऽध्यायः । लिखितं पूजारी हरदेवदास गोव्यंदगढमध्यै । पठनार्थं वैसनव श्रीकृष्ण किशोरी चरणदासजी | मिति मागसरवुदि ५ गुरुवासर । संवत् १९०६ का 1578. ब्रह्मसूत्रम् श्रीमते रामानुजाय नमः । श्रीवल्लभः कृपासिन्धुः कृपयिष्यति मां यदा । नन्दाङ्गनोत्सङ्गलालितः करलालितः ॥ १ ॥ तदा यः सर्वज्ञः सर्वशक्तिः सर्वात्मा करुणाकरः । स तु दासे मयि निजे कृपयिष्यति सर्वथा ॥ २ ॥ अथातो ब्रह्मजिज्ञासा |१| जन्माद्यस्य यतः | २ | शास्त्रयोनित्वात् ।३। इति श्रीमत्कृष्ण पायन वेदव्यासविरचिते ब्रह्मसूत्रे प्रथमाध्याये प्रथमः पादः ॥ १ । इति प्रथमे द्वितीयपादः । X X X संस्कारपरामर्शात्तदभावाभिलाषाच्च ॥ ३४ | तदभावनिर्धारणे च प्रवृत्तेः । नैतद्ब्राह्मणो विवक्तुमर्हति समिद्ध सोम्या हरेति शूद्रत्वाभावनिश्चय उपदेशप्रवृत्तेश्च नाधिकारः, श्रवणाध्ययनार्थप्रतिषेधात् । ३६ । स्मृतेश्च कम्पनात् । ३७| ज्योतिर्दर्शनात् |३८| आका × × × × × For Private & Personal Use Only www.jainelibrary.org
SR No.018012
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy