SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) Ct. COLOPHON Post-Colophonic : OPENING : Jain Education International संप्रार्थितः सिततरोपि गणेशमेघः सिञ्चन्नभीष्टफल मङ्कुरयत्वमोघम् ॥ श्यामोऽपि श्रुतिकमलावबोधरागः शान्तः सन्नयति तमोविनाशमन्तः । नीरूपं प्रथयति योऽपि गोसहस्रं स्तं व्यासं नमत जगत्यपूर्वभानुम् । उद्धत्य वेदपयसः कमलामिवाब्धे विद्यामशेषजगतां रालिङ्गिताखिलजगत्प्रभवैकमूत्तिः । सुखदामदाद्य स्तं शंकरं विमलभाष्यकृतं नमामि ॥ वन्दे तमात्मसम्बुद्धस्फुरद्ब्रह्मावबोधतः । अर्थतोऽपि न नात्रैव योऽनन्यानुभवो गुरुः ।। प्रकाशात्मयतिः सम्यक् प्राप्तविद्याशुशुत्सया ( ? ) 1 यथाश्रुतं यथाशक्ति व्याख्यास्ये पञ्चपादिकाम् || विदित सकलवेद्यैर्न प्रशंसन्ति लोके ग्रथितमपि महद्भिः किं पुनर्मादृशेन । इति विफलसमेस्मिन् वाग्व्ययेऽहं प्रवृत्तः स्वमतिविमलतायै क्षन्तुमर्हन्ति सन्तः ॥ ¿ प्रारिप्सितग्रन्थस्याऽविघ्नेन परिसमाप्तिप्रचयगमनाभ्यां शिष्टाचारपरिपालनाय चाभिलषितदेवतापूजानमस्कारः कर्त्तव्यः शास्त्रार्थश्च तत्वं पदार्थ विवेकोपायलभ्यः प्रत्यग्ब्रह्मणोरेकत्वलक्षणः संक्षेपतो दर्शनीयः कृत्स्नस्य भाष्यस्य तत्र तात्पर्य कथायेति तदुभयं श्रुत्यर्थाभ्यां संक्षेपतो दर्शयति श्रीदेव्युवाच अनाद्यानन्दकूटस्थैज्ञानानन्तसदात्मने । प्रभूत तजालाय साक्षिणे ब्रह्मणे नमः । इति इति श्रीमत्परमहंसपरिव्राजकानन्यानुभवपूज्यपादशिष्यस्य प्रकाशात्मभगवतः कृती पञ्चपादिकाविवरणे समन्वयसूत्रं समाप्तम् । संवत् १५८२ समये अाषाढ शुदि ४ शनिवासरे। 1576. ब्रह्मज्ञानम् श्रीगणेशाय नमः । श्रीमहादेवाय नमः । 45 कैलाशशिखरासीनं देवदेवं जगद्गुरुम् । कथं सृष्टिर्भवेद्ददेवः कथं सृष्टिविनश्यति ॥ ब्रह्मज्ञानं कथं देव पश्चात् ज्ञानमुदीरयेत् । For Private & Personal Use Only www.jainelibrary.org
SR No.018012
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy