SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-A (Appendix) 1560. पञ्चप्रकरणी OPENING: श्रीगुरुचरणाभ्यां नमः। श्रीराम सीतया साद्ध नत्वा सर्वहृदि स्थितम्। सत्सुखांनुभवं ग्रन्थं कुर्वे बुद्धिविशुद्धये ॥ २ ॥ इति पञ्च[प्रकरण्यां प्रात्मप्रकाशनिरूपणं नाम पञ्चमं प्रकरणं समाप्तम् । श्री CLOSING: & COLOPHON : for पञ्चप्रकरणीमेतां सत्सुखानुभवप्रदाम् । 'विचारयन्ति ये नित्यमात्मारामा भवन्ति ते ।। १ ॥ इति पञ्च[प्र] करणीयम् । अनेन प्रीयतां देवो भगवान् जानकीपतिः । श्रीरामचन्द्रपूर्वेषामस्माकं कुलदैवतम् ॥ २ ॥ संकल्परामो विख्यातः पाताले दिवि भूतले । अन्तःसुखात्मकं तेन विधेयात्मपदं ध्र वम् ।। ३ ॥ श्रीमन्नारायणस्वामी विख्यातो जगतीतले । सत्सुखानुभवं शास्त्र तस्य जानन्तु योगिनः ।। ४ ।। इदमात्मगुणोपेतमात्मनैव विनिर्मितम् । मात्मज्ञानसुखावा(म्ब्वा)थ प्रात्म(न्ये)व समर्पितम् ।। ५ इदं पद्यं बह्वर्थसमन्वितं । इदं सत्सुखाम्बुव्ययं शास्त्रं श्रीइच्छारामस्वामिभिविरचितं शिष्यबोधाय । शुभं भवतु । संवत् १९१० का चैत्र कृष्ण प्रदि (?ति]पद्यां मन्दे समाप्तिमगमत् । इदं पुस्तकं लिखितम् रामसुखेन स्वपठनार्थम् । श्री। 1569. पञ्चपादिका विवरणान्विता श्रीगणशाय नमः। पालने विमलसत्त्ववृत्तये जन्मकर्मणि रजोजुषे लये। तामसाय जगतः पराकृतद्वतजालवपुषे नमः सते ॥ यस्याः प्रसादमवलम्ब्य जगद्गुरूणा मन्ध(न्तः)स्खलबहुगुणाः प्रसरन्ति वाचः । सा वेदशास्त्रपरिनिर्मितवंद्यदेहा भूयात् समग्रवरदैव सरस्वती नः ।। विघ्नाभितापमपहत्य मदीयकृत्यबीज प्रवृद्धमदनुग्रहवर्षपातैः । Post-Colophonic: Ct. OPENING : Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018012
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy