SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ 42 CLOSING : & COLOPHON (f. 1) OPENING : Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-A (Appendix) W.-CLOSING : & COLOPHON: Ct. CLOSING : & COLOPHON: नन्वात्मन: प्रतिबन्धक दुरितपरिहारार्थं प्रयागादितीर्थयात्रोद्योगः कर्त्तव्य इत्याशंक्य स्वात्मतीर्थस्नातस्य किञ्चित् कर्त्तव्यमस्तीत्याह । दिग्देशकालाद्यनपेक्षसर्वगं शीतादिहृन्नित्यसुखं निरञ्जनम् । यः स्वात्मतीर्थं भजते विनिष्क्रियः स [:] सर्ववित् सर्वगतोऽमृतो भवेत् ॥ ६७ ॥ इति श्रीपरमहंसपरिव्राजकाचार्य शंकराचार्यविरचितमात्मबोधप्रकरणं समाप्तम् । यो विनिष्क्रियः परमहंसः स्वात्मतीर्थं भजते सेवते स सर्ववित् सर्वात्मकमात्मानं वेत्तीति सः । XX XXX नित्यसुखं मोक्षानन्दप्रापकत्वात् श्रतएव निरञ्जनं निर्मलमिति इतरतीर्थेषु तद्विपरीतं द्रष्टव्यम् । तस्मादात्मतीर्थरतस्य न किञ्चिदवशिष्यत इति भाव: । श्री परमहंस परिव्राजिकाचार्य गोविन्दाचार्यविरचिता श्रात्मबोधप्रकाशिका इति सम्पूर्णा । 1549 उपदेशसाहस्त्री पदयोजनिकाटीका श्रीगणेशाय नमः | यत्राभ्यस्तमिदं सर्वमेयमात्राद्यविद्यया । भाति नो भाति यज्ज्ञानात् तदस्मि ब्रह्मचित्सुखम् ॥ १ ॥ तदेवं सर्वोपनिषदर्थसारसङ्ग्रहं गद्यपद्य प्रबन्धेन संक्षेपतो युक्त्योपदिश्य पुनरप्युक्तमेवाथंजातं पद्यबन्धप्रबन्धेन सोपस्करं विस्तरेणोपदेष्टुकामो भगवान् भाष्यकारः पद्यग्रन्थारम्भे ग्रन्थप्रतिपाद्य परदेवतानमस्काररूपं मङ्गलं कृतं शिष्य शिक्षार्थ श्लोकेनोप निबध्नाति - चैतन्यमिति । Jain Education International चैतन्यं सर्वगं सर्व सर्वभूतगुहाशयम् । यत्सर्व विषयातीतं तस्मै सर्वविदे नमः ॥ १ ॥ विमथ्य वेदोदधितः समुद्धतं सुरैर्महाब्धेस्तु यथा महात्मभिः । तथामृतं ज्ञानमिदं हि यः पुरा नमो गुरुभ्यः परमीक्षितं च यैः ॥ २८ ॥ इति श्रीपरमहंसपरिव्राजकाचार्यवर्य श्री गोविन्दभगवत्पादपूज्यशिष्यस्य श्रीशंकरभगवतः कृतिः सकलवेदोपनिषत्सारोपदेशसाहस्त्री समाप्ता । उपदेश सहस्त्रीयं विवृता हि महात्मभिः । श्रद्धावशान्मयाप्यस्या: पदयोजनिका कृता ।। १ ।। समस्तवेदार्थ रहस्य गद्यपद्य प्रबन्धार्थतयावबोधः । कथं नु मादृङ्मतिबिम्बितः स्यादथापि भक्त्याहमिहास्मि नुन्नः ॥ २॥ हृद्यन्तराविः कृत राममूर्त्तेस्तथा गुरूणां विपुलप्रसादात् । यथा कथञ्चिद् रचितेन विष्णुरनेन तुष्यत्वखिलान्तरात्मा ॥ ३ ॥ इति शङ्कराचार्यकृतोपदेशसाहस्रयाः पदयोजनिका नाम टीका कृष्णतीर्थ शिष्यरामतीथं विरचिता समाप्ता । For Private & Personal Use Only www.jainelibrary.org
SR No.018012
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy