SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ __40 Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-A. (Appendix) 1509. स्वयम्बोधः OPENING: श्रीगणेशाय नमः । वामदेव उवाच प्रणम्य शिरसा देवं वामदेवः कृताञ्जलिः । जीवन्मुक्तिपदोपायं कथयस्वेति पृच्छति ॥ १॥ ईश्वर उवाच परं ज्ञानमहं वेद्मि येन तत्वं प्रकाशते । येन विच्छिद्यते सर्वमाशापाशादिबन्धनम् ॥ २ ।। प्राधारादिषु चक्रेषु सुषुम्णाद्यासु नाडीषु ।। प्राणादिषु समीरेषु परं तत्त्वं न तिष्ठति ॥ ३ ॥ अन्यजन्मकृताभ्यासात् स्वयं तत्त्वं प्रकाशते । सुप्तोत्थितो(तेs)स्तु पुरुष उपदेशादिभावना ॥ १२ ॥ शुद्धाभ्यासस्य शान्तस्य सदैव गुरुसेवनात् । गुरुप्रसादात्तत्र व तत्त्वज्ञानं प्रकाशते ।। १३ ॥ इति ईश्वरप्रोक्तस्वयंबोधनाम द्वितीयोऽध्यायः ।। श्री: CLOSING : COLOPHON: 1513. हठयोगप्रदीपिका OPENING: श्रीमन्महागणपतये नमः। श्रीप्रादिनाथाय नमोऽस्तु तस्मै येनोपदिष्टा हठयोगविद्या । विराजते प्रोन्नतराजयोगमारोढुमिच्छोरधिरोहिणीव ॥ १॥ प्रणम्य श्रीगुरु नाथं स्वात्मारामेण योगिना । केवलं राजयोगाय हठयोगो(ग उ)पदिश्यते ॥ २ ॥ तन्त्रग्रन्थनिवाहद्वो (निबद्धौ वै) हठयोगो न दृश्यते । राजयोग[ः कुतः शान्तं ब्रह्मानन्दपरं पदम् ।। ३ ।। षडङ्ग वेदचत्वारो मीमांसादिद्वितीयकम् । एवं भ्रान्तिमयं सर्वे(व)शास्त्रमोहे विमोहितम् ॥ ४॥ तस्मात् त्रिभुवने लोका(क:)शास्त्रभ्रान्ति न्ती) विमज्जति । अनेकशास्त्रभ्रमणादस्माकं भ्रामितं मनः ।। ५ ।। भ्रान्त्या बहुमतध्वान्ते राजयोगमजानताम् । हठप्रदीपकां धत्ते स्वात्मारामः क्षमाकरः ।। ६ ॥ प्रसादं कुरु मे नाथ हंसभेदेन शाम्भवम् । एतेभ्य: गुह्यको (क)ज्ञानं हठयोगं प्रकाशये ।। ७ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018012
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy